विश्वे प्रथमवारं चालकं विना कारयानम् ग्राहकस्य गृहं प्राप्तम्, टेस्लाकम्पन्याः नूतनः कीर्तिमानः
हिमसंस्कृतवार्ताः। विश्वे प्रथमवारं कश्चन कारयानं निर्माणसंस्थानतः ग्राहकस्य गृहं यावत् मानवस्य हस्तक्षेपं विना (न चालकः न दूरस्थसञ्चालकः) गत्वा इतिहासं निर्मितवान्। एतत् पराक्रमं टेस्ला-संस्थायाः नूतनेन पूर्णतया स्वायत्तकारेन मॉडल् वाई इत्यनेन प्राप्तम्, यत् कम्पन्याः मुख्याधिकारी विश्वस्य लोकप्रियतमः उद्यमी च एलोन् मस्कः स्वयमेव स्वस्य जन्मदिनस्य अवसरे वितरितवान्। टेस्ला इत्यनेन अस्याः उपलब्धेः विडियोचलचित्रं स्वस्य सामाजिकमाध्यममञ्चे X इत्यत्र सार्वजनिकः कृतः, यस्मिन् यातायातसंकेतानां, पदयात्रिकाणां, अन्येषां वाहनानां च मध्ये आत्मविश्वासेन भ्रमणं कुर्वन् दृश्यते
कम्पन्याः अनुसारं एतत् वितरणं अमेरिकादेशस्य टेक्सास्-नगरे कृतम्, यत्र मॉडल् वाई-इत्यनेन कुलशीर्षवेगः ७२ माइल (प्रायः ११६ किलोमीटर् प्रतिघण्टा) इति अभिलेखः कृतः टेस्ला-संस्थायाः ए.आइ.-स्वायत्त-प्रणाली-प्रमुखः अशोक-एलुस्वामी-महोदयः अवदत् यत् एतत् प्रदर्शनं वा परीक्षणं वा न, अपितु वास्तविक-जगतः परिस्थितौ कृतं परिचालन-वितरण-मिशनं, यत्र कोऽपि सुरक्षाचालकः नास्ति वयं भवद्भ्यः वदामः यत् Tesla Model Y इति प्रथमवारं मार्च २०१९ तमे वर्षे प्रारम्भः अभवत् ।अस्य नूतनं संस्करणं Fully Autonomous Driving (FSD) इति सुविधायाः सह अद्यतनं कृतम् अस्ति । अस्य विद्युत्-एसयूवी-इत्यस्य आरम्भमूल्यं ४०,००० डॉलर (प्रायः ३४ लक्षरूप्यकाणि) तः आरभ्यते ।
विश्वे प्रथमवारं चालकं विना कारयानम् ग्राहकस्य गृहं प्राप्तम्, टेस्लाकम्पन्याः नूतनः कीर्तिमानः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment