मुनीरः अवदत् यत् पाकिस्तानदेशः जलविषये किमपि प्रकारेण सन्धिः न करिष्यति
इस्लामाबाद। सिन्दूर-कार्यक्रमस्य अनन्तरम् अपि पाकिस्तानदेशः स्वमार्गस्य संशोधनार्थं सज्जः नास्ति । पाकिस्तानसेनाप्रमुखः असीम मुनीरः भारतं बहुवारं प्रवञ्चनाम् अयच्छत्। अधुना सः सिन्धुजलसन्धिविषये प्रतिक्रियाम् अददात् । मुनीरः अवदत् यत् पाकिस्तानदेशः जलविषये किमपि प्रकारेण सन्धिः न करिष्यति। मुनीरः मिथ्यारूपेण अवदत् यत् पाकिस्तानेन षट् भारतीयविमानानि पातितानि इति । सेनाप्रमुखः अवदत् यत् पाकिस्तानदेशः भारतस्य संरक्षणं कदापि न स्वीकुर्यात्। पाकिस्तानसेनाप्रमुखस्य असीम मुनीरस्य वेदनास्थानं पुनः उजागरितम्, मुनीरः अवदत् यत् इस्लामाबादः जलस्य विषये कदापि सन्धिः न करिष्यति, यतः एतत् देशस्य २४ कोटिजनानाम् मूलभूतानाम् अधिकारैः सह सम्बद्धम् अस्ति। मुनीरः भारतस्य विषये अपरं महत् असत्यं अवदत्। सः अवदत् यत् पाकिस्तानेन तनावपूर्णस्थितौ त्रीणि राफेल्-विमानानि सहितं षट् भारतीययुद्धविमानानि, दर्जनशः ड्रोन्-विमानानि च पातितानि। न्यूनातिन्यूनं ८७ घण्टानां अनन्तरं अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः युद्धविरामस्य घोषणां कृत्वा मे १० दिनाङ्के परमाणुसशस्त्रयोः देशयोः युद्धस्य समाप्तिः अभवत् ।
मुनीरः अवदत् यत् पाकिस्तानदेशः जलविषये किमपि प्रकारेण सन्धिः न करिष्यति
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment