Himachal News : भारत-पाकिस्तानयोः युद्धे सेनायाः साहाय्यार्थं हिमाचलस्य ३५ सहस्रचालकाः सज्जा:
हिमसंस्कृतवार्ता:- कार्यालयीय प्रतिनिधि:।
भारत-पाकिस्तानयोः युद्धं देशे आरब्धम् अस्ति। गतद्वि-त्रिदिनानि यावत् प्रचलति तस्मिन् युद्धे भारतीयसेना पाकिस्तानाय कठिनं समयं दत्तवती। देशस्य वायुसेना पाकिस्तानस्य उपरि एतादृशानि आक्रमणानि अकुर्वन् यत् पाकिस्तानस्य स्थितिः दुर्गता अस्ति। यतः युद्धम् आरब्धम् अस्ति, तादृशे सति सर्वविधाः सज्जताः तत्र भवेयुः। समग्रं राष्ट्रं राष्ट्रसेवायाम् उत्साहेन परिपूर्णं वर्तते, सर्वे इच्छन्ति यत् यदि आवश्यकता उत्पद्यते तर्हि ते त्यागं कर्तुं न लज्जन्ते। एतादृश्यां परिस्थितौ राज्यसर्वकारः अपि भविष्यस्य रणनीतिं मनसि कृत्वा अत्र सर्वविधां सज्जतां कुर्वन् अस्ति। सूत्रानुसारम् अस्मिन् सन्दर्भे परिवहनविभागस्य अतिरिक्तमुख्यसचिवस्तरस्य अपि गोष्ठी आयोजिता, अस्याः समागमस्य अनन्तरं मुख्यमन्त्रिणा सह उच्चशक्तिसमितेः गोष्ठ्यां विवरणानि स्थापितानि। एतेषु विवरणेषु ज्ञातं यत् हिमाचलप्रदेशे प्रायः ३५ सहस्र बृहद्वाहन-अनुज्ञापत्रधारकाः सन्ति ये अत्र ट्रक-बसयानानि च चालयन्ति। एतावन्तः चालकाः सन्ति ये कदापि देशस्य सेवां कर्तुं गन्तुं शक्नुवन्ति। यद्यपि एतादृशी स्थितिः कदापि न भविष्यति तथापि युद्धात् पूर्वं एतादृशी सज्जता भवति, हिमाचले अपि एतादृशी सज्जता प्रचलति। भविष्यस्य रणनीत्याः विषये वदन् यदि केनचित् कारणेन सेनायाः कृते चालकानाम् आवश्यकता अस्ति तर्हि हिमाचलप्रदेशः अपि तस्मिन् योगदानं दातुं शक्नोति। अत्र ३५ सहस्रमिता: एतादृशाः चालकाः सन्ति ये ट्रकयानानि अपि च बसयानानि चालयन्ति। एतादृशेषु समयेषु तेषां सेवायाः लाभः प्राप्तुं शक्यते। परिवहनविभागेन एतादृशानि विवरणानि सर्वकाराय प्रदत्तानि सन्ति। एतादृशेषु अवसरेषु देशस्य सेवायै बृहद्- अनुज्ञापत्रधारिणः चालकाः प्रेषयितुं शक्यन्ते इति सर्वकारेण उक्तम्। इदानीं कः गमिष्यति वा न वा, तेषां स्वस्य अधिकारत्वात् एव निर्भरं भवति। परन्तु सर्वकारस्य एतादृशाः सज्जताः सन्ति, एतादृशानाम् अवसरानां कृते सः सज्जः अस्ति। युद्धस्य स्थितिं मनसि कृत्वा परिवहनविभागेन एतादृशानि विवरणानि दातुं कथितम् इति कथ्यते। अस्य विषयस्य अतिरिक्तमुख्यसचिवस्तरस्य चर्चा कृता, अन्ये केचन महत्त्वपूर्णाः विषयाः चापि अत्र चर्चिताः सन्ति। एच आर टी सी बसयानानां विषये अपि चर्चा अभवत् यत् तेषां प्रेषणं कुत्र कर्तव्यम् इति। अधुना कथ्यते यत् पठानकोटं प्रति प्रेष्यमाणानि बसयानानि केवलं जसूरपर्यन्तं प्रेषितानि भविष्यन्ति। एतदतिरिक्तं परिवहनक्षेत्रसम्बद्धेषु अन्येषु विषयेषु अपि चर्चा अभवत्। अत्र अपि दृष्टं यत् यदि युद्धकाले बसयानानां, ट्रकयानानां च आवश्यकता भवति तर्हि तेषाम् अत्र कीदृशी उपलब्धता अस्ति।