HP Education Department : शिक्षाविभागेन पूर्वनर्सरीशिक्षकाणां नियुक्तिनियमा: निर्धारिता:
हिमसंस्कृतवार्ता:- शिमला।
राज्यस्य सर्वकारीयविद्यालयेषु ६२९७ पूर्वनर्सरीशिक्षकाणां नियुक्तिनियमा: अपि शिक्षाविभागेन अन्तिमरूपेण निर्धारिताः सन्ति। विद्यालयेषु तेषां नामकरणं Early Childhood Care and Education Tutors इति भविष्यति। एते अध्यापकाः यस्या: कम्पन्याः अन्तर्गतं नियुक्ता: भविष्यन्ति तस्या: एव कर्मचारिण: भविष्यन्ति इति निर्णयः कृतः अस्ति। शिक्षाविभागे कस्यापि प्रकारस्य प्रत्यक्षनियोगो न भविष्यति इति तात्पर्यम्।
अस्य विशेषं वस्तु अस्ति यत् आउटसोर्सिंग कम्पनी तान् प्राथमिकविद्यालयेषु नियुक्तं करिष्यति, यत्र यत्र रिक्तस्थानानि सन्ति। अपि च विद्यालयस्य अवकाशे तेभ्यः किमपि प्रकारस्य वेतनं न दीयते। केवलं दशमासानां वेतनं प्राप्नुयुः इति तात्पर्यम्। तेषु पूर्णं प्रशासनिकं नियन्त्रणं भविष्यति। तात्पर्यम् अस्ति यत् ते सीएचटी, एचटी, सीनियर जेबीटी इत्येतेषां निरीक्षणे कार्यं करिष्यन्ति। तत्रापि उक्तं यत् सर्वकारस्य अनुमोदनं विना कोऽपि अध्यापकः एकस्मात् विद्यालयात् अन्यस्मिन् विद्यालये स्थानान्तरितः न भविष्यति। अस्मिन् कार्यं प्राप्य अध्यापकस्य आयुः २१ तः ४५ वर्षाणां मध्ये भवेत्। कृपया ज्ञातव्यं यत् एते शिक्षकाः राज्यस्य तेषु प्राथमिकविद्यालयेषु प्रदत्ताः भविष्यन्ति यत्र पूर्वनर्सरी कक्षाः प्रचलन्ति। सम्प्रति २५,००० तः अधिकाः बालकाः प्री- नर्सरी- विद्यालये नामाङ्किताः सन्ति, तेषां पालनं जेबीटी शिक्षकैः क्रियते। एतेषु विद्यालयेषु परिचारिका: नियोक्तुं पृथक् प्रक्रिया अपि प्रचलति। एता: परिचारिका: बालकानां पालनाय तत्र भविष्यन्ति। एतासां नियुक्तिः समग्रशिक्षायाः अन्तर्गतं क्रियते। एचपीएसईडीसी इत्यनेन आउटसोर्सड कम्पनीभ्यः पदानाम् आबंटनं आरब्धम् अस्ति। आगामिसप्ताहात् अस्मिन् विषये आवेदनग्रहणप्रक्रिया आरभ्यत इति उद्देश्यम्।
एता: शैक्षणिकयोग्यता: आवश्यका:
अस्मिन् अभ्यर्थिनः १२ कक्षायां ५०% अंकाः भवितव्याः। एतेन सह नर्सरी शिक्षकशिक्षायां डिप्लोमा, एनसीटीईद्वारा मान्यताप्राप्तः द्विवर्षीयः ईईसीई डिप्लोमा आवश्यकः अस्ति। एतेन सह हिमाचलप्रदेशस्य संस्कृतिविषये सामान्यज्ञानं ज्ञानं च भवितुं महत्त्वपूर्णम्। परन्तु हिमाचले द्विवर्षीयपूर्व- नर्सरी- डिप्लोमाधारकाणां संख्या न्यूना अस्ति। एतादृशे सति कुलासनेषु केचन रिक्तानि एव तिष्ठन्ति इति अपि आशङ्का वर्तते।