ब्राजीलयात्रायाः कारणेन द्वयोः देशयोः कृषिक्षेत्रे सहकार्यस्य सशक्तः आरम्भः
केन्द्रीयकृषिकृषकमन्त्री शिवराजसिंहचौहानस्य ब्राजीलयात्रायाः कारणेन द्वयोः देशयोः कृषिक्षेत्रे सहकार्यस्य सशक्तः आरम्भः अभवत्। ब्रिक्सदेशानां कृषिमन्त्रिणां १५ तमे सत्रे भागं ग्रहीतुं ब्रासिलियादेशं गतः श्री चौहानः ब्राजीलदेशस्य कृषिक्षेत्राणां भ्रमणं कृत्वा भारतीयसन्दर्भे कृषिप्रौद्योगिक्याः अध्ययनं, परीक्षणं, अवगमनं च कृतवान्। सः रक्ताङ्कस्य, सोयाबीनस्य, कुक्कुटस्य च कृषिषु विशेषरुचिं दर्शितवान्, भारते प्रक्रियाणां, यन्त्राणां च स्थापनायाः विषये चर्चां कृतवान् । भारते सोयाबीनस्य उत्पादनस्य निर्यातस्य च प्रवर्धनस्य सम्भावनायाः अन्वेषणे अपि सः बलं दत्तवान् । सः अवदत् यत् भारतीयकृषकाणां कृते कृषेः यंत्रीकरणस्य लाभं प्रदातुं प्रौद्योगिकी आवश्यकी अस्ति। केन्द्रीयमन्त्रिणः नेतृत्वे भारतीयप्रतिनिधिमण्डलस्य सहभागितायां भारत-ब्राजीलयोः मध्ये कृषिव्यापार-प्रौद्योगिक्याः, नवीनतायाः च सुदृढीकरणाय एषा यात्रा महत्त्वपूर्णं सोपानम् अस्ति ।
शिवराजसिंहचौहान-ब्राजीलयात्रायाः कारणेन द्वयोः देशयोः कृषिक्षेत्रे सहकार्यस्य सशक्तः आरम्भः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment