HRTC Bus Fare – हिमाचले अधुना न्यूनतमं बसभाटकं १० रुप्यकाणि सर्वकारेण अधिसूचना कृता
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशे न्यूनतमं बसभाटकम् अधुना १० रुप्यकाणि जातम्।व्यापकविरोधस्य अभावेऽपि न्यूनतमभाटकवर्धनस्य मन्त्रिमण्डलस्य निर्णयं सर्वकारेण कार्यान्वितम्। अस्मिन् विषये अतिरिक्तमुख्यसचिवः परिवहनकमलेशकुमारपन्तेन शनिवासरे अधिसूचना कृता।अधिसूचनानुसारं राज्यपरिवहनप्राधिकरणं तथा हिमाचलप्रदेशस्य सर्वा: परिवहनसेवा: क्षेत्रीयपरिवहनप्राधिकरणानि च पूर्वनिर्धारितस्य पंचरुप्यकाणां स्थाने प्रथमचतुर्किलोमीटर् यावत् न्यूनतमं 10 रुप्यकाणां भाटकं गृह्णन्ति।
अवधेयं वर्तते यत् ५ एप्रिल-दिनाङ्के हिमाचलप्रदेशस्य मन्त्रिमण्डलस्य सत्रे न्यूनतमं बसभाटकं ५ रुप्यकात् १० रुप्यकाणि यावत् वर्धयितुं निर्णयः कृतः, परन्तु जनानां प्रबलविरोधात् एषः निर्णयः सम्पन्नः, कार्यान्वितः च न अभवत् । अधुना सर्वकारेण मन्त्रिमण्डलस्य निर्णयः कार्यान्वितः। अस्य कारणात् अधुना यात्रिकाणां कोषं शिथिलं कर्तव्यं भविष्यति।
न्यूनतमबसभाटकवर्धनं जनविरोधी सोपानम्- जयरामठाकुरः
विपक्षनेता जयरामठाकुरः न्यूनतमबसभाटकस्य द्विगुणीकरणस्य सर्वकारस्य निर्णयस्य निन्दां कृत्वा जनविरोधी पदम् इति उक्तवान्। मध्यमवर्गस्य, निर्धनपरिवारस्य च यात्रायाः एकमात्रं साधनं सर्वकारीयनिजीक्षेत्रस्य बसयानानि एव इति सः अवदत्। तेषां न्यूनतमं भाटकं द्विगुणीकृत्य वर्धयित्वा प्रतिमासं प्रत्येकं परिवारे न्यूनातिन्यूनं एकसहस्ररूप्यकाणां अधिकं भारं स्थास्यति। सर्वकारस्य असफलतायाः कारणात् सामान्यजनस्य जीवनं पूर्वमेव कठिनं जातम्, एतादृश्यां परिस्थितौ सर्वकारस्य एषः निर्णयः राज्यस्य निर्धनानाम् मध्यमवर्गस्य च कृते आपदातः न्यूनः नास्ति। सर्वकारेण स्वनिर्णयः निवृत्तः करणीयः। एषः निर्णयः हिमाचलस्य सामान्यनिर्धनस्य विरुद्धम् अस्ति।