शिपकी-ला मार्गेण आरप्स्यते कैलास-मानसरोवरयात्रा, केन्द्रस्य समक्षं विषयोपस्थापयते – मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
हिमसंस्कृतवार्ता: – शिमला। हिमाचलप्रदेशः किन्नौरमण्डलात् शिपकी-लामार्गेण कैलासमानसरोवरयात्रायाः आरम्भस्य विषयं केन्द्रसर्वकारस्य समक्षं स्थापयिष्यति। इदं मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः लखनऊ-क्षेत्रस्य केन्द्रीयकमाण्डस्य जनरल् आफिसर कमाण्डिंग इन चीफ लेफ्टिनेंट जनरल अनिन्द्या सेनगुप्तेन सह समागमस्य अध्यक्षतायां उक्तवान्। कैलासमानसरोवरयात्रायाः हिन्दु-जैन-बौद्ध-धर्मस्य जनानां कृते धार्मिकमहत्त्वम् अस्ति । प्रतिवर्षं सहस्राणि तीर्थयात्रिकाः कैलासमानसरोवरं गच्छन्ति, आध्यात्मिकधरोहरं च अग्रे सारयन्ति । सः अवदत् यत् शिपकी-ला-दर्रा द्वारा तीर्थयात्रिकाः तिब्बते प्रवेशं कर्तुं शक्नुवन्ति यतः एषः व्यवहार्यमार्गः अस्ति।
सः अवदत् यत् राज्यसर्वकारः केन्द्रसर्वकाराद् आग्रहं करिष्यति यत् सः सिक्किम-लद्दाख-अरुणाचलप्रदेशानां पङ्क्तौ हिमाचलस्काउट्-बटालियनस्य स्थापनां करिष्यति, यत्र राज्यस्य सीमान्तक्षेत्रेषु स्थानीयजनानाम् कृते विशेषकोटा भवति। सः अवदत् यत् सीमाक्षेत्रेषु जनानां एष: आग्रहः चिरकालात् लम्बिता अस्ति। मुख्यमन्त्री उक्तवान् यत् एलएसीपर्यन्तं सीमापर्यटनस्य प्रवर्धनार्थं भारतीयसेनायाः अन्यैः अर्धसैनिकबलैः सह सहभागिता सहकार्यं च अत्यावश्यकम्। राज्यसर्वकारः केन्द्रसर्वकाराद् अपि आग्रहं करिष्यति यत् सः विभिन्नसैन्य-अर्धसैनिक-बलानाम् आन्तरिक-रेखा-निरीक्षण-स्थानानि समाप्तं करोतु, येन सम्प्रति पर्यटकानां कृते अनुज्ञापत्र-सम्बद्धा: बाधा: सृज्यन्ते। पर्यटनयात्रायाः सरलीकरणे आगन्तुकानां अनुभवस्य उन्नयनस्य च विषये सः बलं दत्तवान् ।
स्पीति उपत्यकायां पर्यटनस्य प्रवर्धनार्थं मुख्यमंत्री सुक्खुः सेनायाः कृते राङ्गरीक इत्यत्र विमानपट्टिकां स्थापयितुं पृष्टवान् यत् बृहत्तराणि विमानानि अत्र अवतरितुं शक्नुवन्ति। साङ्गला, नेसङ्ग, ठङ्गी इत्यादिषु हेलीपोर्ट् निर्माणार्थं सर्वेक्षणं कर्तुं अपि आग्रहं कृतवान्।एतानि पदानि क्षेत्रे पर्यटनं प्रवर्धयिष्यन्ति, स्थानीयजनानाम् अर्थव्यवस्थां सुदृढां च करिष्यन्ति इति उक्तवान्। राज्यसर्वकारः पर्यटनक्षेत्रस्य विस्ताराय प्राधान्यं ददाति तथा च सीमाक्षेत्रेषु अस्य क्षेत्रस्य प्रचारार्थं सेनया सह समन्वयः अतीव महत्त्वपूर्णः अस्ति। सः सेनाम् अपि अस्मिन् क्षेत्रे सैन्यविद्यालयस्य स्थापनायाः सम्भावनायाः अन्वेषणं कर्तुं पृष्टवान् । सः अवदत् यत् राज्यसर्वकारः सीमाक्षेत्रे दुग्धप्रसंस्करणसंस्थानानि स्थापयति, भारतीयसेनायाः कृते उत्पादानाम् आपूर्तिः सुनिश्चिता भविष्यति।
मुख्यमन्त्री उक्तवान् यत् ते मार्गाः राज्यस्य जीवनरेखारूपेण कार्यं कुर्वन्ति इति कारणतः रक्षामन्त्रालयेन तेषां परिपालनं करणीयम्। एतेषु किआटो-तकलिंग ला-नूरबो सुमदो, वांगतू-काफनू-मुद-अटरगू, लियो-चांगो, गिउ-पांग, खानादुमती-निथल थाच, हरसिल, ज्योरी-वांगतूतः शिपकी-लापर्यन्तं मार्गाः सन्ति भारतीयसेना सर्वकारस्य एतेषां उपक्रमानाम् दृढसमर्थनस्य आश्वासनं दत्तवती, सीमाक्षेत्रेषु निवसतां जनानां कृते उत्तमसुविधाः प्रदातुं जलापूर्ति-विद्युत्-क्रीडा-क्षेत्रेषु राज्यसर्वकारेण सह मिलित्वा कार्यं कर्तुं तीव्ररुचिं दर्शितवती।
लेफ्टिनेंट जनरल् अनिन्द्या सेनगुप्ता उक्तवान् यत् भारतीयसेना काजायां सर्वर्तो: आइसस्केटिङ्ग् रिङ्क्, इण्डोर स्टेडियमं च निर्मास्यति। एतस्य अतिरिक्तं सेना काजायां नेत्रस्वास्थ्यपरीक्षाशिबिरस्य आयोजनमपि करिष्यति यस्मिन् विविधाः सुविधाः भविष्यन्ति।
निविदाकर्तार: ३० अप्रैलपर्यन्तं धनं प्राप्स्यन्ति, मुख्यमन्त्री आदेशं दत्तवान्
हिमसंस्कृतवार्ता:- शिमला ।
मुख्यमन्त्री सुखविन्द्रसिंहसुक्खुः वित्तविभागाय निर्देशं दत्तवान् यत् लोकनिर्माणविभागस्य जलशक्तिविभागस्य तथा अन्यविभागस्य निविदाकर्ततॄणां सर्वावशिष्टांशस्य भुक्तिः ३० अप्रैल २०२५ तः पूर्वं विमोचनं करोतु।वित्तविभागेन सह गोष्ठ्या: अध्यक्षतां कुर्वन् मुख्यमन्त्री हिमकेयर- योजनाया: अन्तर्गतं आईजीएमसी शिमला, पीजीआई चण्डीगढं, टाण्डाचिकित्सा महाविद्यालय: इत्येतेषां लम्बित- देयकानां शीघ्रं भुक्तिं कर्तुं निर्देशं दत्तवान्। सहारा योजनायाः लाभार्थीनाम् अंशं विमोचयितुं विभागम् अपि आह। राज्यसर्वकारेण समये समये कृतानां प्रभावीपदानां कारणेन राज्यस्य आर्थिकस्थितिः सुदृढा भवति इति सः अवदत्। गोष्ठ्यां प्रमुखसचिव: वित्तं दिवेशकुमार:, विशेषसचिव: वित्तं सौरभ जस्सल: अपि उपस्थिता अभवन्।