जयरामठाकुरः नितिनगडकरी इत्यनेन सह मिलित्वा राज्यस्य अनेकमार्गाणां विस्तारं कर्तुं आग्रहं कृतवान्
हिमसंस्कृतवार्ता: – नवदेहली।
बुधवासरे विपक्षस्य नेता जयरामठाकुरः दिल्लीनगरे पथपरिवहनराजमार्गमन्त्री नितिनगडकरी इत्यनेन मिलित्वा वार्ताम् अकरोत्। अस्मिन् कालखण्डे जयरामठाकुरः प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य मार्गदर्शनेन केन्द्रसर्वकारेण हिमाचलप्रदेशे प्रचलितानां विविधानां परियोजनानां, राज्ये सर्वत्र कन्दराणां विन्यस्तानां, राष्ट्रियराजमार्गजालस्य च कृते आभारं प्रकटितवान्। विपक्षनेता नितिनगडकरी इत्यनेन आग्रहं कृतवान् यत् सः राज्ये जंजैहली-चैलचौक-नगवानसहितानाम् अनेकमार्गाणां विस्तारं कृत्वा परिष्कारं करोतु।
विपक्षनेतुः अनुरोधेन नितिनगडकरी इत्यनेन सीआइआरएफ-अन्तर्गतं सम्बन्धितमार्गाणां कार्यं यथाशीघ्रं सम्पादयितुं आश्वासनं दत्तम्। विपक्षनेता उक्तवान् यत् सम्प्रति केन्द्रसर्वकारः हिमाचलप्रदेशे राष्ट्रियराजमार्गात् ग्रामीणक्षेत्रपर्यन्तं मार्गाणां पूर्णसमर्थनं प्रदाति। राज्ये यत्किमपि कार्यं प्रचलति तत् सर्वं केन्द्रसर्वकारस्य समर्थनेन क्रियते।