Himachal News : ‘कङ्गनाया: वक्तव्यं भ्रामकं, देयकम् मासद्वयस्य आसीत्, सा अपि अनुदानं गृह्णाति, समये देयकं न ददाति’
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेशराज्यविद्युत्मण्डलसीमितेन कङ्गनायाः वक्तव्ये स्पष्टीकृतं यत् गृही-उपभोक्तृसङ्ख्या 100000838073 इत्यस्य विद्युत्संयोजनं मनाली विद्युत् उपविभागस्य अन्तर्गतं सिमसाग्रामे स्थिते स्वनिवासस्थाने कङ्गनारणौत इत्यस्या: नाम्ना पञ्जीकृतम् अस्ति। सम्प्रति सिमशा-क्षेत्रस्य तस्य निवासस्य मासद्वयस्य अवशिष्टं विद्युत्-उपभोगस्य देयकं ९०,३८४ रूप्यकाणि भवति, यत् पूर्णतया मासद्वये तस्य उपभोगस्य विद्युत: विद्युत्-रूप्यकाणां कृते अस्ति एतत् देयकं एकमासस्य इति वक्तुं सर्वथा अनुचितं भ्रामकं च।
विद्युत्भारः सामान्यतः १५००% अधिकः
विद्युत्मण्डलेण स्पष्टीकृतं यत् कङ्गना रणौत इत्यनया २०२५ तमस्य वर्षस्य मार्चमासस्य २२ दिनाङ्के निर्गतस्य विद्युत्देयके तस्याः पूर्वं ३२,२८७ रुप्यकाणां बिलस्य भुक्तिः अपि अन्तर्भवति। एवं प्रकारेण मार्चमासे निर्गतं तस्याः देयकं पूर्वावशिष्टांशेन सह कुलम् ९०,३८४ रुप्यकाणि भवति । अत्र स्पष्टं भवति यत् तस्य गृहस्य सम्बद्धभारः ९४.८२ किलोवाट् अस्ति यत् सामान्यगृहस्य विद्युत्भारात् १५००% अधिकः अस्ति । प्रथमचरणस्य अक्टोबर्-मासात् डिसेम्बर-मासपर्यन्तं विद्युत्-बिलानि समये न दत्तानि तथा च तथैव जनवरी-फेब्रुवरी-मासयोः विद्युत्-बिलम् अपि समये न दत्तम् यत् दिसम्बर-मासे ६,००० यूनिट्-विद्युत्-उपभोगस्य कृते प्रायः ३१,३६७ रूप्यकाणि, फेब्रुवरी-मासे ९,००० यूनिट्-विद्युत्-उपभोगस्य कृते ५८,०९६ रूप्यकाणि च विलम्बेन निरीक्षणसहितम् वर्तते।
विद्युत्बिलस्य भुक्तिः समये न भवति
अत्र ज्ञातव्यं यत् २०२४ तमस्य वर्षस्य अक्टोबर-नवम्बर-डिसेम्बर-मासानां कङ्गना-रानौताया: निवासस्थानस्य विद्युत्-बिलम् ८२,०६१ रुप्यकाणि आसीत्, यत् २०२५ तमस्य वर्षस्य जनवरी-मासस्य १६ दिनाङ्के कङ्गना-रानौत इत्यनया अपि भुक्तम् आसीत् । इदमपि स्पष्टं भवति यत् कङ्गनारणौत द्वारा मासिक-बिलानां भुक्तिः असमये एव प्रतिवारं क्रियते । जनवरी-फेब्रुवरी-मासयोः विद्युत्बिलानि २०२५ तमस्य वर्षस्य मार्चमासस्य २८ दिनाङ्के कुलम् १४,००० यूनिट्-उपभोगं कृतवन्तः । एवं स्पष्टं भवति यत् कङ्गना रणौताया: मासिकः उपभोगः अतीव अधिकः अस्ति यत् समासे ५,००० यूनिट् तः ९,००० यूनिट् यावत् भवति ।
कङ्गनारणौत अपि उपदानं गृह्णाति
अत्र अपि स्पष्टं भवति यत् कङ्गनारणौत अपि हिमाचलप्रदेशसर्वकारेण विद्युत्बिलेषु दत्तं उपदानं निरन्तरं गृह्णाति। एवं प्रकारेण २०२५ तमस्य वर्षस्य फेब्रुवरीमासस्य देयकस्य मध्ये कङ्गना रणौताया: मासिकविद्युत्बिले अनुदानरूपेण ७०० रूप्यकाणि अपि प्राप्तानि सन्ति ।
उपभोक्तृभिः विद्युत्बिलं समये एव दातव्यम्
विद्युत्मण्डलेन राज्यस्य सर्वेभ्यः विद्युत् उपभोक्तृभ्यः अनुरोधः कृतः यत् ते समये एव विद्युत्-बिलानि दातुं शक्नुवन्ति येन विद्युत्-उपभोक्तृभ्यः विद्युत्-बिल-सम्बद्धं किमपि प्रकारस्य असुविधायाः सम्मुखीकरणं न भवेत् । समये विद्युत्बिलस्य भुक्तिः विद्युत् उपभोक्तुः विद्युत्मण्डलस्य कर्मचारिणां च समयस्य रक्षणं करोति ।
किं समग्रं प्रकरणम् ?
अभवत् एतद् यत् बालिवुड्-अभिनेत्री भाजपा-सांसद च कङ्गना रणौत-महोदयया काङ्ग्रेस-पक्षे भयंकरः आक्रमणः कृतः । कङ्गना रणौत हिमाचलसर्वकारे आक्रमणं कृत्वा अवदत् यत् अहं मनालीनगरस्य गृहे अपि न निवसामि, मम मासिकं विद्युत्बिलम् एकलक्षरूप्यकाणि यावत् आगतम्। यस्य प्रतिक्रिया विद्युत्मण्डलेन दत्ता अस्ति।