HPSEBL : राज्यविद्युत्मण्डले क्षेत्रकर्मचारिणां बृहत्परिमाणेन नियुक्तिः भविष्यति- मुख्यमंत्री सुखविंद्रसिंहसुक्खु:
हिमसंस्कृतवार्ता:- शिमला।
ऊर्जाविभागस्य समीक्षासभायाः अध्यक्षतां कुर्वन् मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् राज्यसर्वकारः हिमाचलप्रदेश- राज्यविद्युत्मण्डललिमिटेड (एचपीएसईबीएल) इत्यस्य सुदृढीकरणाय प्रतिबद्धतापूर्वकं कार्यं कुर्वन् अस्ति। सः अवदत् यत् राज्यसर्वकारः राज्यस्य जनानां कृते उत्तमसुविधाः सुनिश्चित्य यथाशक्ति प्रयतते। मुख्यमन्त्री उक्तवान् यत् विद्युत्फलकस्य सुचारुरूपेण कार्यानुष्ठानार्थं एच. पी. एस. ई. बी. एल. मध्ये बृहत्परिमाणेन क्षेत्रकर्मचारिणां नियुक्तिः भविष्यति। सः अवदत् यत् एचपीपीटीसीएल-इत्यस्य अधिकारिणः कर्मचारिण: च राज्ये निर्बाधं विद्युत् आपूर्तिं सुनिश्चित्य महत्त्वपूर्णां भूमिकां निर्वहन्ति। सः सर्वेषां अधिकारिणां, कर्मचारिणां च प्रयत्नस्य प्रशंसाम् अकरोत्। सुखविन्दरसिंहसुक्खुः उक्तवान् यत् सम्प्रति एचपीएसईबीएल-इत्यस्य बहवः अधिकारिण: ऊर्जा निदेशालये, एचपीपीसीएल, विद्युत् निगमे च प्रतिनियुक्तिविषये कार्यं कुर्वन्ति। सः निर्देशं दत्तवान् यत् एतेषां अधिकारिणां कृते ३० एप्रिलपर्यन्तं तत्तत्स्थानेषु स्थायिरूपेण निवासस्य विकल्पः दीयते, तदनन्तरं सर्वकारः प्राथमिकतारूपेण रिक्तपदानि पूरयिष्यति येन बोर्डस्य कार्यं सुचारुरूपेण प्रचलति।
उहल चरण-3 जलविद्युत्परियोजनायाः शीघ्रमेव उद्घाटनं भविष्यति
मुख्यमन्त्री उक्तवान् यत् 100 मेगावाट ऊर्जायाः उहल चरण-3 जलविद्युत परियोजनायाः शीघ्रमेव उद्घाटनं भविष्यति। २०२० तमस्य वर्षस्य मईमासस्य १७ दिनाङ्के पेनस्टॉक-विस्फोटेन परियोजनायाः क्षतिः अभवत् ।एतत् अपि वर्तमानराज्यसर्वकारेण अस्याः परियोजनायाः कार्यं द्रुतगत्या अग्रे कृत्वा परियोजनायाः कृते १८५ कोटिरूप्यकाणां आर्थिकसहायता प्रदत्ता सः अवदत् यत् अधुना यावत् अस्याः परियोजनायाः २.९७ कोटि-एकक-विद्युत्-उत्पादनं कृतम्। २००३ तमे वर्षे आरब्धा एषा परियोजना २२ वर्षाणाम् अनन्तरं कार्यात्मिका अभवत्। एकदा पूर्णतया कार्यरतं जातं चेत् एषा परियोजना प्रतिवर्षं प्रायः ३९२ मिलियन यूनिट विद्युत् उत्पद्यते, राज्यस्य कृते प्रायः २०० कोटिरूप्यकाणां राजस्वं जनयिष्यति।