लोकसभायाः अनन्तरं राज्यसभायामपि वक्फसंशोधनविधेयः अनुमोदितः
हिमसंस्कृतवार्ताः। संसदः उभयोः सदनयोः वक्फविधेयकस्य अनुमोदनं प्राप्तम्। लोकसभायाः अनन्तरं गुरुवासरे राज्यसभायां अपि १२ घण्टाभ्यः अधिकं यावत् चलितस्य विमर्शस्य अनन्तरम् अनुमोदितः अभवत् । विधेयकस्य पक्षे १२८ मतानि, विरोधे च ९५ मतानि प्राप्तानि । विपक्षेण विधेयकस्य विषये अनेके संशोधनाः प्रस्ताविताः, ये सदनेन अङ्गीकृताः । उभयसदनयोः अनुमोदनान्तरं तत्क्षणमेव राष्ट्रपतेः अनुमोदनार्थं प्रेषितं भविष्यति। एतत् विधेयकं तेषां अनुमोदनं प्राप्य एव विधेयकं भविष्यति। लोकसभा इव राज्यसभायां अपि विधेयकं पारितं कर्तुं अर्धरात्रेः अनन्तरं यावत् कार्यप्रक्रिया अभवत् । किरेन् रिजिजुः राज्यसभायां वक्फविधेयकस्य विषये विपक्षस्य आरोपानाम् प्रतिक्रियाम् अददात्। प्रतिवदन् सः अवदत् यत् वयं विपक्षस्य बहवः सुझावाः स्वीकृतवन्तः। विपक्षस्य सर्वेषां प्रश्नानाम् उत्तरं सर्वकारेण दत्तम्। अस्मिन् काले विपक्षे खननं कृत्वा सः अवदत् यत् यः बहुमतं प्राप्नोति सः सर्वकारं चालयति, लोकतन्त्रं बहुमतेन चालयति इति। सः अवदत् यत् न्यायाधिकरणे त्रयः सदस्याः भवेयुः इति विपक्षः अवदत्, अस्माभिः तत् स्वीकृतम्। सः अवदत् यत् यदा प्रथमवारं वक्फ-संशोधन-विधेयकस्य प्रारुपं निर्मितम् आसीत्, अधुना वयं यत् विधेयकं पारितवन्तः, तदा बहु परिवर्तनं जातम् | यदि वयं कस्यचित् तर्कं न स्वीकृतवन्तः स्मः तर्हि एतत् विधेयकं सर्वथा भिन्नं स्यात्। केन्द्रीयवक्फपरिषदे २२ सदस्याः भविष्यन्ति इति सः अवदत्। पदेन सदस्यसहिताः ४ अमुस्लिमसदस्याः अधिकाः न भविष्यन्ति। वक्फ बोर्डस्य ११ सदस्येषु ३ अमुस्लिमजनाः अधिकाः न भविष्यन्ति। एतत् स्पष्टतया उक्तम् अस्ति। जे पी.सी. सदस्यः स्वयं J. PC मध्ये उपविश्य आरोपयति यत् J. तस्य विचाराः P.C. यावत् इच्छसि तावत् स्वीक्रियते न भविष्यति। यदि जेपीसी-मध्ये बहुमतेन अनुमोदनं कृतम् अस्ति तर्हि वयं किं कर्तुं शक्नुमः ?
दातृणां सम्पत्तिं हृतुं न अनुमन्यताम् : देवेगौडा
पूर्वप्रधानमन्त्री तथा जेडीएस-प्रमुखः एच्.डी. देवेगौड़ा न वक्फविधेयके उक्तवान् यत् प्रधानमन्त्रिणः अभिनन्दनं करोमि।उल्लिखितानां सम्पत्तिनां मूल्यं प्रायः १.२ लक्षकोटिरूप्यकाणां भवति । एताः सम्पत्त्यः सर्वकारेण न दत्तानि अपितु दातृभिः दत्तानि सन्ति। तस्य सम्पत्तेः दुरुपयोगः अभवत्, अतः पीएम मोदी तस्य स्थगितत्वं कर्तुम् इच्छति, येन दातृणां सम्पत्तिः, या विशिष्टप्रयोजनाय दत्ता, तस्याः ह्रासः न भवेत्
लोकसभायाः अनन्तरं राज्यसभायामपि वक्फसंशोधनविधेयः अनुमोदितः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment