आईपीएल25- आरसीबी-क्रीडायाः उद्घाटकौ फिल् साल्ट्, विराट् कोहली च उत्तमं प्रदर्शनं कृतवन्तौ, ७ स्तोभैः विजिताः स्पर्धा
इण्डियन-प्रीमीयरलीग-क्रिकेट्-प्रतियोगितायाः अष्टादशमं संस्करणमद्यारभ्य समारभते। कोलकातानगरस्य ईडनगार्डन्सक्रीडाङ्गणे अद्य आरम्भिके द्वन्दे वर्तमानविजेतुः कोलकाता नाइट राइडर्स इलस्य सामुख्यं रॉयलचैलेन्जर्स बेंगलुरू-इत्येद्दलेन साकं अभवत्। यस्मिन् कोलकाता नाइट् राइडर्स् दलं रॉयल चैलेन्जर्स् बेङ्गलूरु इत्यनेन ७ स्तोभैः पराजितम्। अस्मिन् मेलने आरसीबी-क्लबस्य नायकः रजत-पाटीदारः टॉस्-क्रीडां जित्वा प्रथमं कन्दुकं कर्तुं निश्चितवान्। तस्य प्रतिक्रियारूपेण प्रथमं फलकक्रीडां कृत्वा केकेआर ८ स्तौभानां हानिं कृत्वा १७४ धावनाङ्कान् कृतवान् । आरसीबी-दलं आहत्य १६.२ चक्रेषु एव एतत् लक्ष्यं अनुसृत्य अभवत् । आरसीबी-क्लबस्य कृते विराट् कोहली ५९ धावनाकैः अपराजितः एव अभवत् । यदा तु फिल् साल्ट् ५६ धावनाङ्कान् कृतवान् । नूतननायकस्य रजतपाटीदारस्य नेतृत्वे आरसीबी-संस्थायाः फलकक्रीडा-कन्दुकयोः मध्ये स्वस्य वर्चस्वं दर्शितम् । सः महता प्रकारेण स्वस्य प्रथमस्पर्धायाः आरम्भं कृतवान् । १७५ धावनाङ्कानां लक्ष्यं अनुसृत्य आरसीबी-क्रीडायाः उद्घाटकाः फिल् साल्ट्, विराट् कोहली च उत्तमं प्रदर्शनं कृतवन्तौ । आहत्य ८.३ चक्रेषु ९५ धावनाङ्कान् योजयित्वा एतयोः युगलयोः सुलभविजयस्य आधारः स्थापितः । लवणं आक्रामकम् आसीत् । सः नवचतुष्टयस्य, द्वयोः षट्कयोः च साहाय्येन ३१ कन्दुकेषु ५६ धावनाङ्कान् कृतवान्
आईपीएल25- आरसीबी-क्रीडायाः उद्घाटकौ फिल् साल्ट्, विराट् कोहली च उत्तमं प्रदर्शनं कृतवन्तौ, ७ स्तोभैः विजिताः स्पर्धा
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment