मध्यप्रदेश-बिहार असमप्रदेशानां त्रिदिवसीययात्रायां भविष्यति प्रधानमन्त्री
हिमसंस्कृतवार्ताः। प्रधानमन्त्री श्री नरेन्द्र मोदी अद्यारभ्य मध्यप्रदेश-बिहार असमप्रदेशानां त्रिदिवसीययात्रायां भविष्यति । श्रीमोदी अद्य मध्यप्रदेशस्य छतरपुरजनपदे बागेश्वर-धाम-चिकित्सा एवं विज्ञान -अनुसन्धान-संस्थानस्य आधारशिलां स्थापयिष्यति । सोमवासरे प्रधानमन्त्री बिहारस्य भागलपुरक्षेत्रे गमिष्यति । अत्रावसरे सः प्रधानमन्त्री-किसान-योजनायाः एकोनविंशतितमां देयराशिं प्रकाशयिष्यति। अतः परं प्रधानमन्त्री श्रीमोदी झुगोर-बिनन्दिनी-कार्यक्रमे भागग्रहणार्थं गुवाहाटीं प्रति गमिष्यति । अयं कार्यक्रमः चायोद्योगस्य द्विशतवर्षाणां पूर्तेः प्रतीको वर्तते ।
मॉरीशस देशस्य सप्तपञ्चाशत्तमे राष्ट्रिय-दिवस-समारोहे मुख्यातिथिः भविष्यति प्रधानमन्त्री
हिमसंस्कृतवार्ताः। प्रधानमन्त्री नरेन्दर्मोदी आगामिनि मासे मॉरीशस देशस्य सप्तपञ्चाशत्तमे राष्ट्रिय-दिवस-समारोहे मुख्यातिथिः भविष्यति। मॉरीशस देशस्य प्रधानमन्त्री नवीन रामगुलामः मॉरिशसस्य संसदं सम्बोधयन् अवदत् यत् श्रीमोदी सदृशस्य जनस्य आतिथ्यं सौभाग्यकरं भविष्यति। अत्रावधौ असौ भारत-मॉरीशस-देशयोः मध्ये सुदृढ स्थायि-सम्बन्धान् उल्लिखितवान् ।
प्रधानमन्त्री मध्यप्रदेश-बिहार असमप्रदेशानां त्रिदिवसीययात्रायां भविष्यति
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment