विक्रमादित्यसिंहः-जनाः निःसङ्कोचेन निजभूमिः स्वेच्छ्या यच्छन्तु विभागः मार्गनिर्णाणं करिष्यति-लोकनिर्माण
लोकनिर्माण-नगरविकासमन्त्री विक्रमादित्यसिंहः अवदत् यत् प्रधानमन्त्री ग्रामसडकयोजना-४ अन्तर्गतं राज्ये १२०० कि.मी. मार्गाः निर्मीयन्ते। सः जनान् आह्वानं कृतवान् यत् ते स्वेच्छया मार्गनिर्माणमार्गे आगच्छन्तं स्वस्य निजभूमिं विभागाय उपहारपत्रं निष्पादयन्तु येन मार्गनिर्माणकार्यं शीघ्रं कर्तुं शक्यते। सः शुक्रवासरे डलहौजी निर्वाचनक्षेत्रस्य अन्तर्गतं सलूनी उपमण्डलस्य दाण्डग्रामे जनसभां सम्बोधयन् आसीत्। सः अवदत् यत् राज्यसर्वकारेण विगतवर्षद्वये प्रायः १३०० किलोमीटर् यावत् नूतनाः मार्गाः निर्मिताः। राज्यस्य लघु-विरलजनसंख्यायुक्तेभ्यः ग्रामेभ्यः अपि मार्गसुविधाः प्रदातुं सर्वकारेण विशेषप्रयत्नाः क्रियन्ते। सलूनी उपमण्डले प्रधानमन्त्री ग्राम सड़क योजना-४ अन्तर्गत १० मार्गाणां डीपीआर इति प्रेषितमस्ति। शीघ्रमेव अनुमोदनं प्राप्त्वा आगामिषु मासद्वयेषु त्रयेषु वा निर्माणकार्यं आरभ्यते। सः अवदत् यत् प्रायः १२ कोटिरूप्यकाणां व्ययेन निर्मितस्य मैडा- चखोतार-मार्गस्य निर्माणं शीघ्रमेव सम्पन्नं भविष्यति। क्षेत्रस्य विकाससम्बद्धानि सर्वाणि आह्वानानि राज्यसर्वकारेण पूर्णानि भविष्यन्ति इति जनान् आश्वासितवान्। ततः पूर्वम् शुक्रवासरे अपराह्णे लोकनिर्माण-नगरविकासमन्त्री विक्रमादित्यसिंहः सलूनी उपमण्डलान्तर्गतं निर्माणाधीनमैदा-चखोतार-मार्गस्य निरीक्षणं कृतवान् । अस्मिन्नावसरे सदरविधायकः नीरजनायरः, पूर्व डलहौजी विधायकः आशाकुमारी, पूर्वजिलाकांग्रेससम्मित्या अध्यक्षः कमलठाकुरः सदृशाः जनाः उपस्थिताः आसन्।
विक्रमादित्यसिंहः-जनाः निःसङ्कोचेन निजभूमिः स्वेच्छ्या यच्छन्तु विभागः मार्गनिर्णाणं करिष्यति-लोकनिर्माण
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment