English Medium- राज्यस्य सर्वकारीयविद्यालयेषु प्रथमश्रेणीतः पञ्चमपर्यन्तं आङ्ग्लमाध्यमेन पठिष्यन्ति छात्राः
हिमसंस्कृतवार्ताः। हिमाचलसर्वकारस्य अधिसूचनायाः अनन्तरं राज्यस्य सर्वकारीयविद्यालयेषु प्रथमश्रेणीतः पञ्चमपर्यन्तं आङ्ग्लमाध्यमम् अस्मात् सत्रात् कार्यान्वितम् अस्ति। शिशिरसमापनविद्यालयानां कृते विद्यालयशिक्षामण्डलेन आङ्ग्लमाध्यमेन पुस्तकानि प्रेषितानि सन्ति तथा च ग्रीष्मकालीनसमापनविद्यालयानाम् पुस्तकप्रेषणप्रक्रिया आगामिदिनेषु आरभ्यते। अस्मिन् वर्षे सर्वकारेण प्रथमकक्षातः पञ्चमपर्यन्तं केवलं आङ्ग्लमाध्यमं कार्यान्वितुं निर्देशाः अधिसूचिता सन्ति, ये बालकाः अधुना यावत् हिन्दीमाध्यमेन पठन्ति स्म, तेभ्यः समस्यानां सम्मुखीकर्तुं शक्यते। वस्तुतः गतवर्षे सर्वकारेण विद्यालयेभ्यः प्रथमकक्षातः तृतीयश्रेणीपर्यन्तं आङ्ग्लभाषायां हिन्दीमाध्यमेन च अध्ययनस्य विकल्पः दत्तः आसीत्, परन्तु अस्मिन् वर्षे सर्वकारेण सूचना अधिसूचिता यत् प्रथमकक्षातः पञ्चमवर्गपर्यन्तं बालकाः केवलं आङ्ग्लमाध्यमेन एव अध्ययनं करिष्यन्ति। एतादृशे सति प्रथमत्रिषु कक्षासु आङ्ग्लमाध्यमेन अध्ययनं कृतवन्तः बालकाः परस्मिन् वर्गे आङ्ग्लमाध्यमेन अध्ययनं कर्तुं किमपि समस्यां न प्राप्नुवन्ति। परन्तु ये छात्राः चतुर्थ-पञ्चम-कक्षायां पठन्ति ते अकस्मात् हिन्दी-माध्यमात् आङ्ग्ल-माध्यमं प्रति गतवन्तः। एतादृशे परिस्थितौ हिन्दीमाध्यमेन अपि, आङ्ग्लमाध्यमेन अपि कठिनाः गणिताः, पर्यावरणम् इत्यादीनां विषयाणां अध्ययने बालकानां कष्टं भवितुम् अर्हति ।
English Medium- राज्यस्य सर्वकारीयविद्यालयेषु प्रथमश्रेणीतः पञ्चमपर्यन्तं आङ्ग्लमाध्यमेन पठिष्यन्ति छात्राः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment