विदेशात् MBBS कर्तुं NEET UG परीक्षायां उत्तीर्णता अनिवार्या अस्ति
विदेशात् MBBS कर्तुं NEET UG परीक्षायां उत्तीर्णता अनिवार्या अस्ति। सर्वोच्चन्यायालयेन भारतीयचिकित्सापरिषदः (MCI) अस्य नियमस्य समर्थनं कृतम् अस्ति । २०१८ तमे वर्षे केन्द्रसर्वकारेण प्रवर्तितः एषः नियमः विदेशे चिकित्साशास्त्रस्य अध्ययनं कुर्वन्तः भारतीयाः छात्राः भारते चिकित्साशास्त्रस्य अभ्यासार्थम् आवश्यकान् मानकान् पूरयन्ति इति सुनिश्चितं करोति । सर्वोच्चन्यायालयेन स्वनिर्णये उक्तं यत् एषः नियमः न्याय्यः पारदर्शी च अस्ति, सः कस्यापि वैधानिकप्रावधानस्य संविधानस्य वा विरुद्धः नास्ति। न्यायालयेन उक्तं यत् एषः नियमः भारतीयचिकित्सापरिषद् अधिनियमस्य १९५६ तमस्य वर्षस्य कस्यापि प्रावधानस्य विरुद्धः नास्ति, तथा च सः किमपि प्रकारेण अयुक्तः नास्ति। NEET UG उत्तीर्णतां प्राप्तुं आवश्यकता स्नातकचिकित्साशिक्षाविनियमः, 1997 इत्यस्मिन् निर्धारितपात्रतामापदण्डस्य पूर्तये अतिरिक्तम् अस्ति। न्यायाधीशः बी.आर.गवई, के विनोदचन्द्रनयोः पीठिका सर्वोच्चन्यायालये याचिकायाः श्रवणं कृतवती।
विदेशात् MBBS कर्तुं NEET UG परीक्षायां उत्तीर्णता अनिवार्या अस्ति
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment