ज्ञानेशकुमारः देशस्य अग्रिमः मुख्यनिर्वाचनायुक्तः भविष्यति
नवीदिल्ली – श्री ज्ञानेशकुमारः देशस्य अग्रिमः मुख्यनिर्वाचनायुक्तः (सीईसी) भविष्यति। विधिमन्त्रालयेन सोमवासरे रात्रौ नूतननिर्वाचनायुक्तस्य नियुक्तेः घोषणां कृत्वा अधिसूचना सूचिता। डॉ विवेक जोशी निर्वाचनायुक्तरूपेण नियुक्तः अस्ति। केरल-संवर्गस्य १९८८ बैचस्य भारतीयप्रशासनिकसेवायाः (IAS) अधिकारी ज्ञानेशकुमारः पूर्वं केन्द्रीयगृहमन्त्रालयस्य भागः आसीत्, २०१९ तमे वर्षे जम्मू-कश्मीरे अनुच्छेदः ३७० इत्ययं स्थगनं कृत्वा विधेयकस्य प्रस्तावे साहाय्यं कृतवान्। सः गतवर्षस्य मार्चमासात् आरभ्य निर्वाचनायुक्तरूपेण कार्यं कुर्वन् आसीत्।
सः पदोन्नतिं प्राप्तवान् अस्ति। तस्य कार्यकालः २०२९ तमस्य वर्षस्य जनवरी-मासस्य २६ दिनाङ्कपर्यन्तं अस्ति । अस्मिन् वर्षे बिहारस्य विधानसभानिर्वाचनं, आगामिवर्षे पश्चिमबङ्गस्य, असमस्य, तमिलनाडुदेशस्य च निर्वाचनस्य संचालनस्य दायित्वं ज्ञानेशकुमारस्य भविष्यति। श्री ज्ञानेशकुमारः १९ फरवरी दिनाङ्के वर्तमानस्य मुख्यनिर्वाचनायुक्तस्य राजीवकुमारस्य कार्यभारं स्वीकुर्यात्। राजीवकुमारमहोदयः मंगलवासरे अर्थात् १८ फरवरी दिनाङ्के सेवानिवृत्तः अस्ति। ततः पूर्वं प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यस्य नेतृत्वे चयनसमित्याः सोमवासरे नूतनस्य सीईसी इत्यस्य नाम अन्तिमरूपेण निर्धारयितुं सभा कृता आसीत् । अस्मिन् सत्रे मोदीमहोदयस्य अतिरिक्तं लोकसभायां विपक्षनेता राहुलगान्धी, केन्द्रीयगृहमन्त्री अमितशाहः च अपि उपस्थिताः आसन्।
ज्ञानेशकुमारः देशस्य अग्रिमः मुख्यनिर्वाचनायुक्तः भविष्यति
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment