जयरामठाकुरः – हिमाचले खननतस्करा: वर्धन्ते, पुलिस अपि कार्यविधिं परिहरति
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
विपक्षस्य नेता जयरामठाकुरः अवदत् यत् राज्ये सर्वविधाः तस्करा: प्रफुल्लिताः सन्ति, सामान्यजनस्य जीवनं कठिनं जातम्। अद्य वृत्तपत्रेषु प्रकाशिता वार्ता स्पष्टतया दर्शयति यत् सर्वकारस्य विश्वसनीयता समाप्ता, तस्कर-शासनस्य प्रधानता च अस्ति। पुलिसाधीक्षक-कार्यालयात् १००-२०० मीटर् त्रिज्यायाः अन्तः तस्कर: युद्धपदे खननं करोति, तेषां विरुद्धं कार्यविधिं कर्तुं पुलिसानां साहसं नास्ति। ग्रामजनानां उपालम्भे अपि पुलिसाः न आगच्छन्ति। सर्वकारस्य रक्षणे एतादृशी अराजकता प्रसरति । राज्यसर्वकारः सर्वथा विफलः अभवत्, तस्करा: राज्यस्य पूर्णतया लुण्ठनं कुर्वन्ति। एतादृशाः दृश्याः कस्यापि राज्यस्य कृते हितकराः न भवन्ति। किं राज्यस्य साधनानि एवं प्रकारेण तस्करै: लुण्ठितानि भविष्यन्ति तथा च किं सर्वकारः पार्श्वे स्थित्वा कौतुकं पश्यति पश्चात् संचारमाध्यमेषु आगत्य मिथ्याप्रवचनं दास्यति वा?
जयरामठाकुरः अवदत् यत् तस्कराणां रक्षणं प्रदानेन सह सर्वकारेण पुलिसस्य मनोबलं अपि भङ्गं कृतम्, यस्य फलस्वरूपं खननतस्कर: इदानीं एसपी कार्यालयस्य समीपम् आगत्य खननं कुर्वन् अस्ति तथा च पुलिस केवलं मूकदर्शकः एव अस्ति। आगामिषु काले एते तस्करा: खनित्वा पुलिसाधीक्षकस्य कार्यालयमपि हर्तुं शक्नुवन्ति इति वक्तुं मम आश्चर्यं नास्ति। सुखस्य सर्वकारे युद्धपदे अवैधखननं भवति यत् व्यवस्थां परिवर्तयति। दर्जनशः पोकेलैण्ड्, जेसीबी, टिप्पर् च दिवारात्रौ खननं कुर्वन्ति । राज्यस्य संसाधनानाम् एतादृशं लुण्ठनं भाजपा न स्वीकुर्यात्। मुख्यमन्त्रिणा अस्मिन् विषये कठोरा कार्यविधि: कर्तव्या।
विपक्षनेता उक्तवान् यत् व्यवस्थां परिवर्तयितुं व्यवस्थां एतावता असहायं कृत्वा श्रेयः मुख्यमन्त्री सुखविन्दरसिंहसुक्खु: भवति। विगतदिवसेषु बद्दीपुलिसद्वारा खननतस्करविरुद्धं कार्यविधि कृता। एतत् खनन-सर्वकारयोः अपि न रोचते स्म तथा च कथं सर्वकारेण सम्बन्धित-अधिकारिणः उपद्रवः कृत्वा बलात् अवकाशं प्रेषितः इति। सर्वकारेण एतस्याः अन्यायपूर्णस्य कार्यस्य माध्यमेन राज्यस्य सर्वत्र अधिकारिभ्यः सन्देशः प्रेषितः यत् सर्वकारः तस्कर-सङ्घटनेन सह अस्ति अतः तेषां विरुद्धं कार्यविधि: कर्तुं निवृत्ताः भवेयुः अद्यत्वे परिणामः अस्ति यत् ग्रामं ग्रामं समागत्य अवैधखननं स्थगयितुं पुलिसं प्रति आह्वानं करोति तथा च पुलिस मौनम् एव तिष्ठति। एवं प्रकारेण तस्कल-सङ्घस्य पुरतः सर्वकारस्य विश्वसनीयता आत्मसमर्पणं कृतवती अस्ति, तत् च लज्जाजनकम् अस्ति। आशासे यत् मुख्यमन्त्री अस्मिन् विषये न्यायं करिष्यति, अवैधखननतस्करस्य, उपालम्भस्य अनन्तरम् अपि कार्यविधिं न कृतवन्तः पुलिसकर्मचारिणः प्रशासनाधिकारिणः च विरुद्धं कठोरकार्याणि करिष्यति।