जयरामठाकुरः – विद्युत्मण्डले स्वस्य अधिनायकत्वं स्थगयेत् मुख्यमंत्री, एकाधिकारनिर्णयस्य पुनर्विचारं सर्वकारेण करणीयम्
हिमसंस्कृतवार्ता: – शिमला।
विपक्षस्य नेता जयरामठाकुरः अवदत् यत् मुख्यमन्त्री स्वस्य अधिनायकत्वस्य, अत्याचारपूर्णनिर्णयेभ्यः निवृत्तः भवेत् । सर्वकारः प्रतिदिनं विद्युत्मण्डलं लक्ष्यं कुर्वन् अस्ति। सत्तां प्राप्तस्य शीघ्रमेव विद्युत्मण्डलं लक्ष्यं कर्तुं सर्वकारः आरब्धवान् । सर्वप्रथमं विद्युत्फलके घोटालाः आरब्धाः परन्तु ते सफलाः न अभवन् । तदनन्तरं विद्युत्मण्डले पदं समाप्तं कृत्वा जनान् कार्यात् दूरीकर्तुं सर्वकारः आरब्धवान् । तदनन्तरं सर्वकारः तर्कीकरणस्य नाम्ना पदानाम् उन्मूलनं कुर्वन् अस्ति। कार्यप्रदानस्य नाम्ना सत्तां प्राप्तः सुक्खुसर्वकारः कार्याणि हरति।
जयरामठाकुरः अवदत् यत् विद्युत् विभागे ५१ महत्त्वपूर्णाणि पदानि सर्वकारेण समाप्तानि। तदनन्तरं विभागे सेवां कुर्वन्तः ८१ बहिःनिर्गताः श्रमिकाः कार्यात् निष्कासिताः । तदनन्तरं राज्ये सर्वेषु विभागेषु रिक्तं स्थितानि प्रायः एकलक्षसप्ततिसहस्राणि पदानि अपि निरस्तानि अभवन् । अधुना सर्वकारः युक्तिकरणस्य नामधेयेन विद्युत्मण्डलात् कार्याणि समाप्तं करोति। अद्यैव विद्युत्मण्डलात् युक्तिकरणस्य नामधेयेन ७०० पदानि निरस्तानि अभवन् । विद्युत्मण्डले अग्रे सर्वकारः किं करिष्यति इति कोऽपि न जानाति।
विपक्षनेता उक्तवान् यत् सर्वकारः केवलं तर्कीकरणस्य नामधेयेन कार्याणि समाप्तं करोति। विद्युत्मण्डलस्य कर्मचारिण: अधिकारिणः अपि एतत् तर्कीकरणं अवगन्तुं न शक्नुवन्ति। युक्तिकरणस्य नामधेयेन कार्याणि समाप्तुं स्थाने यदि सर्वकारेण विद्युत्मण्डलस्य सुदृढीकरणाय पदानि कृतानि स्यात् तर्हि श्रेयस्करं स्यात्। परन्तु विद्युत् उत्पादनक्षेत्रे नवीनतां प्रवर्धयितुं स्थाने विद्युत्मूल्यानि वर्धयित्वा जनसमुदायस्य भारं कृत्वा मण्डले कार्यं कुर्वतां जनानां निष्कासनं कृत्वा विद्युत्मण्डलस्य स्थितिं सुदृढं कर्तुं सर्वकारः वदति।
राज्यसर्वकारस्य नीतीनां कारणात् हिमाचलप्रदेशे विद्युत् उत्पादनक्षेत्रे कोऽपि विकास: न दृश्यते । जलविद्युत्कम्पनीनां अन्यायपूर्वकं साहाय्यं कृतवान् इति अपि सर्वकारेण आरोपः कृतः अस्ति । यत् भाजपा राज्यपालशिवप्रतापशुक्लस्य माध्यमेन राज्यस्य जनानां समक्षं स्वस्य ‘कच्चा चिट्ठा’ इति प्रस्तुतवती आसीत्। राज्ये प्रचलितानां जलविद्युत्परियोजनानां निर्माणं शीघ्रं कर्तुं राज्यसर्वकारः समर्थः नास्ति। यस्य कारणात् हिमाचलप्रदेशस्य विद्युत् उत्पादनक्षमतायाः पूर्णतया शोषणं न क्रियते। मुख्यमन्त्रिण: अनुरोधः अस्ति यत् सः जनसामान्यं प्रति करं स्थापनस्य कार्याणि कटयितुं स्थाने राज्यस्य, विद्युत् बोर्डस्य च आयवर्धनस्य अन्यान् उपायान् अन्वेष्टुम् तथा च तर्कीकरणस्य नामधेयेन जनान् भ्रमितुं प्रयत्नस्य स्थाने तार्किकतया विवेकपूर्वकं च वक्तव्यं कुर्यात्।