Himachal News : हिमाचलस्य प्रमुखा: वार्ता:
Himachal News : हिमाचलप्रदेशस्य मिनी-गोवा मण्डीजनपदे स्थित: तत्तापानीसरोवरः
हिमसंस्कृतवार्ता:- डॉ. पद्मनाभ:, लघ्वीकाशी मण्डी।
मण्डीजनपदे स्थित: तत्तापानी सरोवरम: विभिन्नाभिः जलक्रीडाभिः रमणीयं भूत्वा, हिमाचलप्रदेशस्य मिनी-गोवा इति ख्यातिं प्राप्तवान्। शिमलानगरात् केवलं ५५ किलोमीटर दूरे स्थितं तत्तापानी, करसोग-उपमण्डलस्य भागः अस्ति। एष: सरोवर: ऋषेः जमदग्नेः तपोभूमौ अस्ति, यत्र सतलुजनद्याः जलाशयः अस्ति। अस्य सरोवरस्य सौन्दर्यम्, अत्र विद्यमानानि गन्धकयुक्तानि उष्णोदक-स्त्रोतांसि, पर्वताः च पर्यटकैः विशेषं मनोहरत्वेन अनुभूयन्ते।
जलक्रीडाः उपलब्धाः
राज्यस्य पर्यटननीत्याः अन्तर्गतं तत्तापानीसरोवरे जेट-स्की, स्पीड-बोट, बम्पर-बोट, बनानाराइड, ई-फोयल, वाटर-स्की, ए.टी.वी. बाइक इत्यादयः उपलब्धाः सन्ति। अत्र ८ जेट-स्की, १० स्पीड-बोट, १ बम्पर-बोट, १ बनानाराइड, २ जेटोवेटर, ४ ई-फोयल, २ वाटर-स्की, २ एटीवी-बाइक च सञ्चालिताः सन्ति। प्रशिक्षित-पथदर्शिभिः, चालकैः च सुरक्षायाः निरीक्षणं क्रियते।
पर्यटनं जीविका च
अत्र जलक्रीडायाः आरम्भेन सह अनेकेषाम् अर्थोपार्जनं सम्भूतम्। प्रत्यक्षतया ३५ जनाः कार्यरताः सन्ति, अप्रत्यक्षतया २०० जनाः लाभं प्राप्नुवन्ति। तत्तापानीस्थानां व्यापार: अपि पर्यटकानाम् आगमनेन समृद्धं जातम्।
इतिहासः एवं महत्त्वम्
तत्तापानी धार्मिकस्थलमपि अस्ति। महर्षेः जमदग्नेः दीर्घकालं तपसा विश्रुतं स्थानमेतत्। अत्र गन्धकयुक्तम् उष्णोदकं प्राचीनकालात् एव प्रवहति। भारतस्य प्रथमराष्ट्रपतिः डॉ. राजेन्द्रप्रसादः २२ सितम्बर १९५२ तमे वर्षे अत्र जलस्त्रोतस्य उद्घाटनं कृतवान्। नोबेल- पुरस्कार- विजेता रवीन्द्रनाथठाकुरः अपि १९३८ तमे वर्षे अत्र आगच्छत्।
पर्यटनस्य वर्धनम्
भारतस्य विभिन्नराज्येभ्यः, विशेषतः दिल्ली, पंजाब:, हरियाणा, उत्तरप्रदेश: इत्यादिभ्यः पर्यटकाः अत्र आगच्छन्ति। शिमलायाः पर्यटकाः पूर्वं कुफरी, नालदेहरा, मशोबरा, नारकण्डा इत्यादिषु गच्छन्तः आसन्, किन्तु अधुना तत्तापानी अपि तेषां गन्तव्यं जातम्।
आर्थिकलाभः
पर्यटन-ऋतौ प्रतिदिनं ४००-५०० पर्यटकाः अत्र आगच्छन्ति। तत्तापानी-वाटरस्पोर्ट्स-सङ्घटनस्य सचिवः प्रेम रैना वदति यत् पर्यटनस्य वृद्ध्या स्थानिकव्यवसायिनः, होटल-स्वामिनः, राज्यसर्वकारापि लाभं प्राप्नुवन्ति। गतवर्षे ५०,०००-६०,००० पर्यटकाः अत्र आगताः।
सरोवरस्य उत्पत्तिः
सतलुजनद्याः कोलबन्ध-निर्माणेन २०१५ तमे वर्षे एष: सरोवर: निर्मित:। जलक्रीडायाः नियमाः राज्यसर्वकारेण स्थापिताः। ततः तत्तापानीट्रैवल्स नामिका प्रथमएजेन्सी हिमाचले पञ्जीकृता। इत्यस्मिन् क्षेत्रे गोवास्थित- नेशनलस्किलट्रेनिंग इन्स्टिट्यूट-वाटरस्पोर्ट्स इत्यस्मात् प्रशिक्षिताः चालका: कार्यरताः सन्ति। तत्तापानी अधुना हिमाचलप्रदेशस्य मिनी-गोवा इति प्रसिद्धं गन्तव्यं जातम्।
शस्त्राधिनियमस्य अन्तर्गतं मुख्यारक्षिण: मनोजठाकुरस्य विरुद्धं प्रकरणं पञ्जीकृतम्
हिमसंस्कृतवार्ता:- लघ्वीकाशी मण्डी।
सरकाघाटस्य टिक्करपञ्चायतस्य खठोगणग्रामे २८ फरवरी दिनाङ्के गोलीकाण्डेन घातितायाः युवत्या: प्रकरणे नूतनं वृत्तम् अभवत्। अस्मिन् प्रकरणे युवत्याः प्रमिलाया: मातापितरौ अधुना प्रसिद्धस्य पुलिसस्य मुख्य-आरक्षकस्य मनोज-ठाकुरस्य विरुद्धं गोली-प्रहारस्य आरोपं कृत्वा पुलिसस्थाने उपालम्भं कृतवन्तौ। तदनन्तरं सरकाघाट पुलिसस्थानके मनोजठाकुरस्य विरुद्धं शस्त्राधिनियमस्य अन्तर्गतम् अभियोग: पञ्जीकृत:। अवधेयं वर्तते यत् एतत् वाक्यं जनवरी २८ दिनाङ्कस्य अस्ति। सरकाघाटस्य खठोगणग्रामे गोलीकाण्डेन युवती प्रमिला गम्भीररूपेण घातिता। गोलिकापातस्य अनन्तरं प्रथमं बालिकायाः रिवालसर- चिकित्सालये ततः नेरचौक- चिकित्सा- महाविद्यालये तत: पीजीआई-इत्यत्र निर्दिष्टा। गोलिका बालिकायाः हृदयस्य समीपे एव आहतवती, सा पीजीआई चण्डीगढे चिकित्सां कुर्वती अस्ति। पूर्वं ज्ञातं यत् वानरान् भयभीतान् कर्तुं वायुबन्दूकात् प्रहारितगोलानां कारणेन बालिका घातिता अभवत्, परन्तु अधुना बालिकायाः मातापितरौ प्रत्यक्षतया मुख्यारक्षकस्य मनोजठाकुरस्य उपरि गोलिकाप्रहारं कृत्वा घातितं कृतवान् इति आरोपं कृतवन्तौ। इदानीं पुलिस अन्वेषणं करिष्यति यत् एषा गोली वायुभुशुण्डिकात: प्रक्षिप्ता वा पिस्तौलात् वा। पीडिता युवती, मुख्यारक्षक: मनोजः च द्वौ अपि एकस्य ग्रामस्य निवासिनौ, प्रतिवेशिनौ च स्त:। अधुना शस्त्राधिनियमस्य अन्तर्गतं प्रकरणस्य पंजीकरणानन्तरं मनोजठाकुरस्य कष्टानि वर्धयितुं शक्यन्ते। डीएसपी सरकाघाट संजीवगौतम: इत्यनेन उक्तं यत् युवत्याः मातापितृभ्याम् उपालम्भ: प्राप्त:। यस्य आधारेण मनोजठाकुरस्य विरुद्धं शस्त्राधिनियमस्य अन्तर्गतं प्रकरणं पंजीकृतम् अस्ति। अस्मिन् विषये अन्वेषणं प्रचलति।
गग्गलविमानस्थानकात् इन्डिगो इत्यस्य नूतनं विमानम्, अप्रैलमासात् आरभ्य उपलभ्यते सुविधा
हिमसंस्कृतवार्ता:- काङ्गड़ा।
काङ्गड़ा-विमानस्थानके विमानसेवानां वृद्धिः भविष्यति। इण्डिगो इत्यनेन एप्रिलमासात् आरभ्य अतिरिक्तविमानयानस्य ऑनलाइनकार्यक्रमः प्रकाशितः। विशेषम् अस्ति यत् पूर्वं काङ्गड़ा- विमानस्थानकात् अन्तिमं विमानं ०१:४० वादने उड्डीयते स्म, परन्तु अधुना इन्डिगो-विमानं काङ्गड़ातः दिल्लीं प्रति ४:२० वादने प्रस्थास्यति, एतत् विमानं ५:५५ वादने दिल्लीनगरं प्राप्स्यति ग्रीष्मकालात् आरभ्य पर्यटनस्य ऋतो: काङ्गड़ा- विमानस्थानके सज्जता आरब्धा अस्ति। काङ्गड़ातः दिल्लीं, जयपुरं, देहरादूनपर्यन्तं प्रायः षट् अतिरिक्ता: विमानसेवाः आरभ्यन्ते।
काङ्गड़ा-विमानस्थानके सूर्योदयात् सूर्यास्तपर्यन्तं विमानयानानां संचालनस्य योजना अस्ति। आगामिदिनेषु नोएडातः धर्मशाला, धर्मशालातः जयपुरं, धर्मशालातः देहरादूनपर्यन्तं विमानयात्रा अपि आरभ्यते। एतदतिरिक्तं स्पाइसजेट्-संस्थया दिल्लीनगरं प्रति द्वे नूतने विमानयाने अपि आरभ्येते। एतत् दृष्ट्वा अत्र सुरक्षाकर्मचारिणां संख्या अपि वर्धिता अस्ति, येन २४ होरा: सुरक्षाव्यवस्थाः निर्वाहिताः सन्ति।
भाटकमपि न्यूनीकृतं भवेत्
एलायन्स एयर इत्यस्य काङ्गड़ातः शिमलापर्यन्तं विमानस्य भाटकं न्यूनीकरणं सम्प्रति 2271 रुप्यकाणि भवति, यत् १७०० रुप्यकाणि यावत् न्यूनीकर्तुं शक्यते।
महाकुम्भतः प्रत्यागता: जनाः वायरलसंक्रमणेन प्रभाविताः, चिकित्सालयेषु पङ्क्तयः निर्मिताः, वार्डे प्रवेशः करणीयः भवति
हिमसंस्कृतवार्ता:- सोलनम्।
सोलनमण्डले जनाः पुनः एकवारं वायरससंक्रमणेन संक्रमिता: अभवन्। एतेषु महाकुम्भतः आगतानां जनानां संख्या अधिका अस्ति। एते जनाः ज्वर-कास-शीत-सहितं शरीरवेदनाम् अनुभवन्ति। रोगिणः यदा वायरलसंक्रमणं प्राप्नुवन्ति तदा ते चिकित्सालयं प्रति गच्छन्ति। तस्मिन् एव काले कोरोना-विषाणु-प्रकरणानाम् वर्धमानस्य कारणेन स्वास्थ्य-विभागः अपि चिन्ताम् आरब्धवान्। यतः शतशः जनाः महाकुम्भं गच्छन्ति। यदि स्थितिः समाना एव तिष्ठति तर्हि वायरल्-रोगिणां संख्या अधिका वर्धते। सम्प्रति स्थितिः तादृशी अस्ति यत् चिकित्सालये एकस्मिन् शयने द्वयो: रोगिणो: चिकित्सा क्रियते। अद्यकाले जिलाचिकित्सालयेषु ओपीडी-पश्चात् वायरल-रोगिणां दीर्घाः पङ्क्तयः दृश्यन्ते। तस्मिन् एव काले प्रादेशिकचिकित्सालये औषधस्य ओपीडी इत्यत्र रोगिणां संख्या अपि वर्धिता अस्ति। एतेषां रोगिणां स्थितिं विचार्य तेषां वार्डे प्रवेशः करणीयः भवति। अस्माद् कारणात् गतदिनानां तुलनायां वार्डे प्रवेशः वर्धितः। गतदिनात् चिकित्सालयेषु एषा स्थितिः प्रचलति। परन्तु स्वास्थ्यविभागेन एतस्य विषये परामर्शपत्रं प्रसार्य उष्णभोजनसामग्रीणां सेवनं कर्तुम् अनुरोधः कृतः। अपरपक्षे शुष्कशीतस्य कारणेन जनाः अपि वायरससंक्रमणेन संक्रमिता: भवन्ति। शनिवासरे क्षेत्रीयचिकित्सालये ओपीडी-मध्ये ३२६ रोगिणः आसन्। अधिकांशः रोगिणः वायरल्-संक्रमणेन आगताः। एतेभ्यः रोगिभ्यः यदा सूचनाः संगृहीताः तदा ज्ञातं यत् तेषु अधिकांशः अद्यैव महाकुम्भात् प्रत्यागताः। प्रायः चतुर्दिनानां अनन्तरं शरीरे वेदना अभवत्। तदनन्तरं ज्वरस्य, शीतस्य च लक्षणं प्रादुर्भूतम्।
एवम् आत्मानं रक्षतु-
> उष्णवस्त्रं धारयन्तु।
> स्वेदे आगते सति शरीरं आच्छादितं भवतु।
> उष्णवस्तूनि सेवनं कुर्वन्तु।
> शीतलजलात् दूरं तिष्ठन्तु।
> शीतजले चिरं न तिष्ठन्तु।
वायरल-रोगेण पीडितानां रोगिणां संख्यायां वृद्धिः अभवत्। यदि जनाः वायरलसम्बद्धानि लक्षणानि अनुभवन्ति तर्हि तत्क्षणमेव वैद्यस्य परामर्शं कर्तुं प्रार्थ्यते। उष्णजलं पिबन्तु। शैत्यात् रक्षणं कुर्वन्तु।
-डॉ. अमित रंजनतलवार:,अतिरिक्तमुख्यचिकित्साधिकारी, सोलनम्।
चिकित्सालयस्य औषधस्य ओपीडी इत्यत्र वायरलरोगेण पीडितानां रोगिणां संख्या वर्धिता अस्ति। रोगिणः स्थितिं विचार्य सः वार्डे प्रवेशं कृत्वा चिकित्सां कुर्वन् अस्ति। वार्डे रोगिणां संख्यायां अपि महती वृद्धिः अभवत्।
-डॉ. एम. पी. सिंह:,चिकित्साधीक्षक: जिला चिकित्सालय: सोलनम्।
हिमाचलप्रदेशे भूकम्पप्रतिरोधीगृहाणि निर्मीयन्ते, प्रशिक्षणं दीयते
हिमसंस्कृतवार्ता: – कुल्लू:।
जापानम्-नेपाल-ताइवान-इन्डोनेशिया- पापुआ-न्यूगिनी-वानुअतु-इत्यादिषु देशेषु भूकम्पेन यत् क्षतिः अभवत् तस्मात् ज्ञात्वा राज्यस्य आपदाप्रबन्धनप्राधिकरणेन निर्माणस्य सुदृढीकरणस्य योजना निर्मिता अस्ति। राज्ये भूकम्पप्रतिरोधी प्रौद्योगिक्याः उपयोगेन भवनानि गृहाणि च निर्मितानि भविष्यन्ति। अस्य कृते निर्माणकार्यं सम्बद्धानां व्यावसायिकानां विशेषप्रशिक्षणं प्रारब्धम् अस्ति ।
भूकम्पप्रतिरोधी प्रौद्योगिक्याः उपयोगेन भवनानि गृहाणि च निर्मातुं राज्यस्य प्रत्येकपञ्चायतः पञ्च व्यावसायिकाः प्रशिक्षिताः भवेयुः। आपदाप्रबन्धनप्राधिकरणस्य अधिकारिणां मते निर्माणकार्यं सम्बद्धाः भवननिर्मातार:, काष्ठकाराः, बारबन्धकाः च भूकम्पीयक्षेत्रेषु भवनानि कथं सुरक्षितानि कर्तुं शक्नुवन्ति इति शिक्षिताः भविष्यन्ति। व्यावसायिकानां कृते संरचनात्मकनिर्माणस्य, सामग्रीचयनस्य, निर्माणप्रक्रियायाः कालखण्डे मनसि स्थापनीयानां प्रमुखबिन्दवानां च विषये विशेषतया सूचितं भविष्यति। जिला-आपदा-प्रबन्धन-प्राधिकरणस्य समन्वयक: प्रशांत: अकथयत् यत् विशेषप्रशिक्षणप्रक्रिया आरब्धा अस्ति। प्रशिक्षणकार्यशालाः आयोजिताः सन्ति।
कुल्लूमण्डलस्य विकासखण्डेषु कुल्लौ, बञ्जारे च व्यावसायिकाः निर्माणस्य आधुनिकाः तकनीकाः शिक्षन्ते। कुल्लो: अन्तर्गतम् व्यावहारिकभवन-निर्माणकर्तृभ्य: राजकीयबहुतकनीकीसंस्थाने सेउबागे तथा बंजारस्य व्यावहारिकभवन-निर्माणकर्तृभ्य: खण्डविकासाधिकारीकार्यालये षड्दिवसीयं प्रशिक्षणं दीयते।
– राकेश:, प्रशिक्षणसमन्वयक:, जिला आपदाप्रबंधनप्राधिकरणम्