Sanskrit News: महाराष्ट्र- राज्य- संस्कृतविज्ञान- प्रतियोगितायां कविकुलगुरुकालिदास- संस्कृतविश्वविद्यालयस्य छात्राणाम् उत्कृष्टं प्रदर्शनम्
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
महाराष्ट्र- राज्यस्तरीय- शास्त्रप्रतियोगितायाः आयोजनं नवदिल्ली- केन्द्रीय- संस्कृत- विश्वविद्यालयस्य नासिकपरिसरे कृतम्। अस्यां राज्यस्तरीयप्रतियोगितायां कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालयस्य २३ छात्राः व्याकरणं, वेदान्तं, जैन-बौद्धभाषणं, धातु आधारितं मौखिकभाषणं, साहित्यिकभाषणं, धार्मिकभाषणं, काव्यं, समस्यानिराकरणं, अक्षरश्लोकी इत्यादीनां विषयाणां विविधप्रतियोगिताससु भागं गृहीतवन्तः। भारतस्य विकासे प्राचीनशास्त्रपरम्परायाः अद्वितीयं स्थानम् अस्ति। अस्याः विद्वान्परम्परायाः संरक्षणाय संस्कृतविश्वविद्यालयः प्रतिबद्धः अस्ति। शास्त्राध्ययनेन सह शास्त्रकण्ठस्थीकरणं, शास्त्रपरीक्षा, शास्त्रभाषणम् इत्यादीषु स्पर्धासु भागं ग्रहीतुं विश्वविद्यालयस्य प्राध्यापकाः छात्राः च पारम्परिकप्रतियोगितानां सज्जतायै अथकं कार्यं कुर्वन्ति, तेभ्यः भागग्रहणस्य अवसरान् च प्रदास्यन्ति। सद्यः सम्पन्नस्य महाराष्ट्रराज्य- संस्कृतशास्त्रप्रतियोगितायाः अवसरे अस्य फलानि समाजाय प्रदत्तानि।
विश्वविद्यालयस्य २३ छात्राः विभिन्नासु शैक्षणिकप्रतियोगितासु भागं गृहीतवन्तः, तेषां वैज्ञानिकज्ञानप्रतिभायाः आधारेण तेषु १४ छात्राः प्रथमस्थानं प्राप्य तेजस्वी परिणामं प्राप्तवन्तः, अस्यां राज्यस्तरीयप्रतियोगितायां ४ छात्राः द्वितीयस्थानं प्राप्तवन्तः। उल्लेखनीयं यत् प्रथमस्थानं प्राप्तवन्तः सर्वे छात्राः मार्चमासे केन्द्रीयसंस्कृतविश्वविद्यालयेन हरिद्वारेण आयोजितायां राष्ट्रियस्तरस्य अखिलभारतीय- शास्त्रप्रतियोगितायां स्वप्रतिभां प्रदर्शयिष्यन्ति। एतेषां छात्राणां शास्त्रविद्यागुरुकुलमस्य सर्वेभ्यः प्राध्यापकेभ्यः मार्गदर्शनं प्राप्तम् अस्ति। एतासु विविधप्रतियोगितासु महर्षित्रिवेदी वेदभाष्यभाषणे, मुस्कान चैरे जैन बौद्धभाषणे, अथर्व भारद्वाज: व्याकरणभाषणे, गौरी पाठक: सांख्ययोगभाषणे, वेदश्री कुलकर्णी आयुर्वेदभाषणे, ईशा मशंकर वेदान्तश्लाकायां पुरस्कारं प्राप्तवन्तः। व्याकरणभाषणे प्रसाद घोडके, ज्योतषश्लाकायां श्रीपादबेलदार:, काव्यभाषणे गिरिजा कुलकर्णी, अमरकोशकंठठपाठे बांगड़े पूर्वा, अष्टाध्यायीकण्ठस्थपाठे अनुराग: आनंद:, धातूपाठे लोकेशप्रधान:, काव्यकंठस्थे प्रतिभा वखरे, भारतीय विज्ञानभाषणे अभिराम घोडके प्रथमं स्थानं प्राप्नुवन्। भगवद्गीतापाठे सन्दलीसिंह द्वितीया, उपनिषदपाठे मीनाक्षी सरस्वत द्वितीया, भारतीय गणिते शिवकुमार जंगम: द्वितीय, साहित्यिकभाषणे च साक्षी खडसे द्वितीय स्थानानि प्राप्तवन्त:।
सर्वेषां छात्राणां कृते प्रत्यक्षपुरस्काराः प्रमाणपत्राणि च दत्त्वा गणमान्यजनाः सम्मानितवन्त:। विश्वविद्यालयस्य छात्राः विविधस्पर्धासु महता विश्वासेन शास्त्रज्ञानस्य गहनं प्रदर्शनं कृतवन्तः। परीक्षकाः अपि तेषां प्रशंसाम् अकुर्वन्।
विश्वविद्यालयस्य कुलपति: प्रो. हरेराम त्रिपाठी इत्यनेन उक्तं यत् शास्त्रस्य संरक्षणे युनां सन्ततीनां योगदानं समयस्य आवश्यकता अस्ति तथा च अस्यां स्पर्धायां तेषां उत्कृष्टप्रदर्शनद्वारा छात्राः शास्त्राणि प्रति निष्ठां सिद्धं कृत्वा विश्वविद्यालयस्य नाम अलङ्कृतवन्तः। अस्माकं छात्राः शास्त्रस्य दूताः सन्ति। विश्वविद्यालये गुरुकुलस्य स्थापनायाः उद्देश्यं प्राप्तम् इति अपि सः प्रशंसितवान्। सः छात्राणाम् अभिनन्दनं कृत्वा राष्ट्रियस्तरीयप्रतियोगितायाः शुभकामनाम् अकरोत्।