HP News : राज्यप्रदूषणनियन्त्रणमण्डलस्य अनुमतिं विना उद्योगः संचालितः
हिमसंस्कृतवार्ता: – शिमला।
राज्यप्रदूषणनियन्त्रणमण्डलेन काङ्गड़ामण्डलस्य डमटालस्य मोहतली, इत्यत्र स्थितस्य एकस्य उद्योगस्य कृते कारणं दर्शयितुं सूचना प्रेषिता अस्ति। अत्र एकः उद्योगः स्थापितः, परन्तु प्रदूषणनियन्त्रणमण्डलात् अनिवार्यः अनुमतिः न प्राप्ता । तस्मिन् एव काले प्रदूषणनियन्त्रणसम्बद्धानि उपकरणानि अपि न प्रयुक्तानि, यस्मात् कारणात् तस्य माध्यमेन जलप्रदूषणं जातम् इति ज्ञातम् । एतादृश्यां परिस्थितौ जलम् (प्रदूषणनिवारणनियन्त्रणनियन्त्रण) अधिनियम १९७४ तथा वायु (प्रदूषणनिवारणनियन्त्रण) अधिनियम १९८१ इत्येतयोः अन्तर्गतं कार्यविधिं कर्तुं सूचना दत्ता अस्ति। राज्यप्रदूषणनियन्त्रणमण्डलस्य सदस्यसचिवः अनिलजोशी इत्यनेन अस्मिन् विषये आदेशाः कृताः, सम्बन्धित-उद्योगाय सप्तदिनानां समयः दत्तः अस्ति । अस्मिन् संचालकैः अनिवार्यानुमतिं विना एतादृश: उद्योग: कथं स्थापित: इति व्याख्यातव्यं भविष्यति।
कथ्यते यत् अस्य उद्योगस्य संचालकः यस्य नाम मैटिनेयर लिमिटेड इति कथ्यते, सः औपचारिकतां पूर्णं कर्तुं आवेदनपत्रं पूरितवान् परन्तु तस्मिन् उत्थापिताः आक्षेपाः समये समये न निराकृताः। अस्य उद्योगस्य नवीनतमेन अन्वेषणप्रतिवेदनेन ज्ञातं यत् क्षेत्रीयपदाधिकारिणा तस्य विद्युत्संयोजनं छेदयितुम् अनुशंसितम्। एतेन सह संचालकस्य विरुद्धं कार्यविधि: अपि अनुशंसिता अस्ति तदनन्तरं राज्यमण्डलस्य समक्षं प्रकरणम् आगतम्। अस्मिन् विषये प्रदूषणमण्डलस्य सदस्यसचिवेन उद्योगसञ्चालकानां कृते सप्तदिनानां समयः दत्तः अस्ति।