वक्फविधेयकस्य संशोधनाय जेपीसी संस्थायाः स्वीकृतिः
वक्फविधेयकस्य परिवर्तनं सोमवासरे संसदस्य संयुक्तसमित्या (जेपीसी) अनुमोदितम्। जेपीसी अध्यक्षः जगदम्बिका पालः अवदत् यत् अस्यां अन्तिमायां सभायां सर्वेषां ४४ संशोधनानाम् चर्चा कृता। एतेषु एनडीए-सांसदानां १४ परामर्शाः अनुमोदिताः सन्ति । विपक्षस्य सदस्याः अपि केचन प्रस्तावाः प्रस्तुतवन्तः, परन्तु मतदानकाले ते अङ्गीकृताः । वक्फ (संशोधन) विधेयकस्य संयुक्तसंसदीयसमितिः बजटसत्रे स्वप्रतिवेदनं प्रस्तुतं करिष्यति। संसदस्य शिशिरसत्रे समितियाः कार्यकालस्य विस्तारः अभवत् ।
वक्फ-सम्पत्त्याः नियमितीकरणार्थं १९९५ तमे वर्षे निर्मितस्य वक्फ-अधिनियमस्य कुप्रबन्धः, भ्रष्टाचारः, अतिक्रमणं च इत्यादिषु विषयेषु आलोचना कृता अस्ति ।
वक्फविधेयकस्य संशोधनाय जेपीसी संस्थायाः स्वीकृतिः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment