मुख्यमन्त्री योगी-: यदि भारतं सुरक्षितम् तर्हि प्रत्येकं धर्मः सम्प्रदायः च सुरक्षितः भविष्यति
हिमसंस्कृतवार्ताः। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः प्रयागराजस्य महाकुम्भे सनातनधर्मस्य विषये वक्तव्यं दत्तवान्। भारते एकता आवश्यकी इति सः अवदत्। यदि भारतं विपत्तौ अस्ति तर्हि सनातनधर्मः संकटग्रस्तः इति अर्थः। यदि संकटः भवति तर्हि बहवः समुदायाः सुरक्षिताः न अनुभविष्यन्ति। योगी आदित्यनाथः अवदत् यत् भारतस्य शाश्वतसंस्कृतिः खड्गबलेन न अपितु तस्याः सामञ्जस्यस्य शिक्षायाः माध्यमेन जगति प्रसिद्धिं प्राप्तवती। साकारात्मके पर्यावरणे आह्वानानि अपि भवन्ति। स्मर्यतां यत् कस्मिन् अपि धर्मे द्वौ विषयौ मनसि स्थापनीयौ। सनातनधर्मः वटवृक्षः अतः गुल्मस्य उपमा मा कुरुत। एषा सनातनधर्मस्य शक्तिः। एषा च अस्माकं पूज्यसन्तानाम् शक्तिः.। अत्र जाति-सम्प्रदाय-संप्रदाय-नाम-विषये कोऽपि न पृच्छति। सः अपि अवदत् यत् जगति अन्यसम्प्रदायानां पूजाविधयः स्युः, परन्तु एकः एव धर्मः अस्ति सः च सनातनधर्मः, एषः मानवधर्मः। योगी आदित्यनाथः अवदत् प्रधामन्त्री अपि वदति यत् कुम्भस्य सन्देशः अस्ति यत् एकतायाः माध्यमेन एव देशः एकीकृतः भवेत्। यदि भारतं सुरक्षितं तिष्ठति तर्हि प्रत्येकं धर्मः सम्प्रदायः च सुरक्षितः एव तिष्ठति। यदि भारतं संकटस्य सम्मुखीभवति तर्हि सः संकटः सनातनधर्मस्य उपरि पतति तथा च यदि सनातनधर्मस्य उपरि संकटः आगच्छति तर्हि भारते कोऽपि सम्प्रदायः सुरक्षितः न अनुभूयते। संकटस्य उत्पत्तिं निवारयितुं एकतायाः सन्देशः आवश्यकः ।
मुख्यमन्त्री योगी-: यदि भारतं सुरक्षितम् तर्हि प्रत्येकं धर्मः सम्प्रदायः च सुरक्षितः भविष्यति
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment