Cancer- कतिपयेषु क्षणेषु भविष्यति कर्करोगस्य चिकित्सा,
स्विटजरलैण्डस्य वैज्ञानिकैः अल्ट्रा फास्ट् रेडियोथेरेपी इति विकसिता
हिमसंस्कृतवार्ताः। वैज्ञानिकाः एतादृशस्य आविष्कारस्य अतीव समीपस्था सन्ति येन सर्वप्रकारस्य कर्करोगस्य उन्मूलनार्थं साहाय्यं भविष्यति। एतेन शरीरस्य प्रत्येकं कोणात् कर्करोगकोशिकानां निराकरणं भविष्यति । स्विट्ज़र्ल्याण्ड्-देशस्य जिनेवा-नगरे कार्यं प्रचलति यदि सर्वं सम्यक् भवति तर्हि शीघ्रमेव कर्करोगिणां कृते अति-द्रुत-रेडियोथेरेपी-यन्त्रं उपलब्धं भविष्यति, यत् शरीरस्य अन्तः वर्धमानाः कर्करोग-कोशिकाः एकसेकेण्ड्-तः न्यूनेन समये मारयिष्यति |. एकस्य प्रतिवेदनस्य अनुसारं पारम्परिकरेडियोथेरेपी इत्यस्मात् इदं बहु द्रुततरं चिकित्सां भवति, तस्य समयः एकसेकेण्ड् इत्यस्मात् न्यूनः भवति । न केवलम् एतत्, तस्य दुष्प्रभावाः अपि अतीवाल्पाः सन्ति । स्विट्ज़र्ल्याण्ड्-देशस्य जिनेवा-नगरस्य बहिः स्थिते अस्यां विशालायां CERN-प्रयोगशालायां वैज्ञानिकाः रेडियोथेरेपी-यन्त्राणां नूतन-पीढयाः विकासे अग्रणीः सन्ति ।
आशास्ति यत् एतत् यन्त्रं सम्पूर्णशरीरे प्रसृतस्य अत्यन्तं असाध्यमस्तिष्कस्य अर्बुदस्य, मेटास्टेटिककर्क्कटस्य च चिकित्सां सम्भवं कर्तुं शक्नोति। सम्प्रति यदा कर्करोगकोशिका स्वस्थानात् गच्छन्ति तदा ते अन्तः गभीरं प्रविशन्ति, रेडियोथेरेपी अपि तान् मारयितुं असफला भवति , परन्तु अस्मात् नूतनेन रेडियोथेरेपीयन्त्रेण उत्सर्जितः विकिरणः दूरस्थशरीरस्य अङ्गेषु प्रविष्टानां अपि कर्करोगकोशिकानां नाशं करिष्यति । वैज्ञानिकाः अस्य सिद्धान्तस्य अथवा तन्त्रस्य नाम FLASH इति कृतवन्तः । रेडियोथेरेपीजगति चिरकालात् अनुपलब्धाः अवधारणाः अपि फ्लैशः सम्बोधयति । एषः कर्करोगचिकित्सायाः सामान्यविधिषु अन्यतमः अस्ति, यत् सर्वेषां कर्करोगिणां द्वितीयतृतीयांशः चिकित्साकाले कस्मिन्चित् समये प्राप्स्यति ।
Cancer- कतिपयेषु क्षणेषु भविष्यति कर्करोगस्य चिकित्सा,
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment