देशे सर्वत्र शतम् (१००) नवीनाः सैनिकविद्यालयाः उद्घाटिताः भविष्यन्ति, बालिकाः अपि प्रवेशं ग्रहीतुं शक्नुवन्ति- रक्षामन्त्री राजनाथसिंहः।
देशे शिक्षायाः मूलभूतगुणवत्तायाः उन्नयनार्थं केन्द्रसर्वकारेण महन्निर्णयः कृतः, यस्य अन्तर्गतं देशे केन्द्रसर्वकारः १०० नवीनसैनिकविद्यालयाः उद्घाटयितुं गच्छति। जनवरीमासस्य 22 तमे दिनाङ्के बुधवासरे रक्षामन्त्री राजनाथसिंहः केरलस्य आलप्पुझानगरस्य विद्याधिराजविद्यापीतमसैनिकविद्यालयस्य वार्षिकदिवससमारोहस्य अवसरे देशे सर्वत्र १०० नवीनसैनिकविद्यालयाः स्थापिताः भविष्यन्ति इति उक्तवान्।
सः अवदत् यत् केन्द्रसर्वकारस्य एषः निर्णयः भारते मूलभूतशिक्षायाः गुणवत्तां वर्धयितुं देशस्य समग्रविकासे च योगदानं दातुं तस्य प्रयत्नस्य एकः सकारात्मक: भागः अस्ति। सिंहः अवदत् यत् केन्द्रसर्वकारेण सैनिकविद्यालये बालिकानां प्रवेशाय अपि मार्गः स्वच्छः कृतः। सः अवदत् यत् देशस्य प्रत्येकस्मिन् मण्डले सैनिकविद्यालयानाम् स्थापनायाः निर्णयः कृतः अस्ति येन दूरस्थक्षेत्रेभ्यः विविधसांस्कृतिकपृष्ठभूमिभ्यः च कर्मचारिणः अपि समाविष्टाः भवेयुः।
‘प्रत्येक-सैनिकस्य बहवः गुणाः भवन्ति’
सः बोधितवान् यत् यथा यथा भारतं स्वास्थ्यं, संचारं, उद्योगं, परिवहनं, रक्षां च इत्यादिषु क्षेत्रेषु प्रगतेः सह आत्मनिर्भरतायाः दिशि गच्छति तथा तथा शिक्षाक्षेत्रे क्रान्तिः, बालानाम् सर्वाङ्गीणविकासः चापि आवश्यक: अस्ति। सः अवदत् यत् सैनिकः केवलं युद्धदृष्ट्या एव न द्रष्टव्यः, यतोहि प्रत्येकस्य सैनिकस्य अन्येऽपि बहवः गुणाः भवन्ति।
‘सैनिकः निःस्वार्थतया सेवते’ इति ।
रक्षामन्त्री उक्तवान् यत् सैनिकः अनुशासितः, स्वलक्ष्येषु केन्द्रितः, निःस्वार्थतया च सेवां करोति, तथा च सैनिकः आत्मसंयमी, समर्पितः चापि भवति। तेन उक्तं यत् एते गुणाः स्वामीविवेकानन्दः, आदिशङ्कराचार्यः, राजा रविवर्मा इत्यादिषु महान् व्यक्तित्वेषु अपि दृश्यन्ते, येषां युद्धक्षेत्रम् सामाजिकं, सांस्कृतिकं, राजनैतिकं, धार्मिकं च आसीत्।
अधुना देशस्य सैनिकविद्यालयेषु बालकैः सह बालिकाः अपि प्रवेशं ग्रहीतुं शक्नुवन्ति
सर्वकारस्य एषः निर्णयः न केवलं देशे सैनिकविद्यालयानाम् संख्यां वर्धयिष्यति, अपितु अनेके आशाजनकाः छात्राः अपि उत्पादयिष्यन्ति। अधुना बालिकानां कृते अपि सैनिकविद्यालये प्रवेशं ग्रहीतुं मार्गः स्वच्छः अस्ति। अधुना ते अपि अत्र प्रवेशं प्राप्तुं शक्नुवन्ति।