Kho-Kho भारतीयमहिला-पुुरुषदलाभ्यां खो-खो विश्वकप २०२५ प्रतिस्पर्धायाः उपाधिं प्राप्य इतिहासस्य निर्माणं कृतम्
भारतीयमहिलादलस्य ऐतिहासिकविजयानन्तरं भारतीयपुरुषदलेन अपि खो-खो विश्वकप २०२५ प्रतिस्पर्धायाः उपाधिं प्राप्य इतिहासस्य निर्माणं कृतम् । दिल्लीनगरस्य इन्दिरागान्धी इण्डोर-क्रीडाङ्गणे क्रीडिते अन्तिमे मेलने नेपालं ५४-३६ इत्यङ्कैः पराजयित्वा पुरुषदलेन उपाधिः प्राप्ता । पूर्वं नेपालदलं ७८-४० इत्यङ्कैः पराजय्य महिलाः विजयं प्राप्तवत्यः आसन्, वेगस्य, रणनीत्याः, कौशलस्य च बलेन भारतीयमहिलादलेन प्रथमः खो-खो विश्वचषके विजयः प्राप्तः ।
इन्दिरागान्धी इण्डोर स्टेडियम इत्यत्र रविवासरस्य सायं कालः आसीत् यदा भारतनेपालयोः खो- खो विश्वकप २०२५ इत्यस्य स्पर्धा अन्तिमपक्षे संघर्षः अभवत्। नीलजर्सीधारिणः भारतीयमहिलाः नेपाले वर्चस्वं कृत्वा ७८-४० इति दृढानि अङ्कानि प्राप्य स्वविजयस्य मुद्रणं कृतवत्यः । नायिका प्रियङ्का इङ्गल् बहुविधस्पर्शबिन्दुभिः सह स्वपक्षस्य कृते शीर्षस्थाने आसीत् यतः भारतीयाः असाधारणरीत्या आरम्भं कृतवन्तः। एतत् नीलवर्णीयानाम् महिलानां ३४ अंकं यावत् नेपालदलस्य कृते स्वप्नधावनं न कर्तुं पर्याप्तम् आसीत्
Kho-Kho भारतीयमहिला-पुुरुषदलाभ्यां खो-खो विश्वकप २०२५ प्रतिस्पर्धायाः उपाधिं प्राप्य इतिहासस्य निर्माणं कृतम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment