HP Employee- आक्रोशे निजीटिप्पणी न कुर्वन्तु कर्मचारिण:- मुख्यमंत्री
विशेषाधिकाप्रस्तावे मन्त्रिणा सह वार्तालापं करिष्यति मुख्यमन्त्री सुक्खुः
हिमसंस्कृतवार्ता: – शिमला। सचिवालयस्य कर्मचारिणां विषये प्रचलनप्रस्तावस्य विषये पृष्टे सति मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् सः विधानसभा अध्यक्षेन, सम्बन्धितमन्त्रिणा च सह अस्मिन् विषये चर्चां करिष्यति। सः स्पष्टतया अवदत् यत् कर्मचारिणां स्वयाचनाया: अधिकारः अस्ति, परन्तु कस्यापि विषये व्यक्तिगतटिप्पणी तेषां कृते न कर्तव्या। मुख्यमंत्री सुक्खुः सचिवालये पत्रकारसम्मेलनं सम्बोधयन् आसीत्। सः अवदत् यत् विशेषाधिकारप्रस्तावः अत्र सामान्यसदनस्य करणस्य विषये न दत्तः, यत् व्यक्तिगतटिप्पणीषु दीयते। कर्मचारिणः स्वदायित्वं सम्यक् निर्वहन्तु। इदानीं मन्त्रिणः स्वविशेषाधिकारत्वात् तेन सह अवश्यं वार्ता करणीया भविष्यति। मुख्यमन्त्री उक्तवान् यत् एनपीएस-उपलब्धाः १३६४ कर्मचारिणः केन्द्रसर्वकारस्य पङ्क्तौ डीए इति प्राप्नुयुः, यस्य आदेशाः सर्वकारेण दत्ताः सन्ति। पूर्वं तेषां महार्घतावृत्ति: अनियमिता आसीत्, येन तेषां आर्थिकहानिः भवति स्म। तेषां पेन्शनलाभाः न बाध्यन्ते, अतः एते निर्देशाः दत्ताः सन्ति।
HP Employee- आक्रोशे निजीटिप्पणी न कुर्वन्तु कर्मचारिण:- मुख्यमंत्री
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment