CM Sukhu: निर्मला सीतारमण वदेत: हिमाचलस्ये कोषे कदा अधिविकर्षणं जातम्- मुख्यमंत्री
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशस्य वित्तीयस्थितेः प्रचारं मुख्यमन्त्रिणा विपक्षस्य दुष्प्रचारः इति कथित:। सः अवदत् यत् केन्द्रीयवित्तमन्त्री निर्मला सीतारमण जानाति यत् हिमाचलप्रदेशस्य कोषः कदापि अतिक्रान्तः न अभवत्। सः अवदत् यत् सा केन्द्रीयमन्त्री अस्ति, तया ज्ञातव्यः आसीत्। परञ्च भाजपानेतार: निरन्तरं दुर्सूचनाः प्रसारयन्ति स्म, यदा हिमाचलस्य आर्थिकस्थितिः सम्यक् अस्ति। अत्र वित्तीय-अनुशासनार्थं वेतनं वृत्तिं च स्थगिता, मुख्यमन्त्रिणः मन्त्रिणः च स्वयमेव मासद्वयं यावत् वेतनं न प्राप्तवन्तः, यत् अपि इदानीं मुक्तं भविष्यति इति मुख्यमन्त्री अवदत्। सः अवदत् यत् हिमाचलप्रदेशः आत्मनिर्भरतां प्रति गच्छति, यस्य परिणामस्य शीघ्रमेव प्रत्यक्षीकरणं भविष्यति। सः पूर्वमुख्यमन्त्री जयरामठाकुरं लक्ष्यं कृत्वा तं असत्यव्यापारी इति वर्णितवान्। स्वस्य पत्रकारसम्मेलने मुख्यमन्त्री सुखविन्द्रसिंहसुक्खुः अवदत् यत् हिमाचलप्रदेशस्य वित्तीयस्थितिः पूर्णतया सुदृढा अस्ति, हिमाचलप्रदेशसर्वकारस्य कोषस्य अधिविकर्षणं कदापि न अभवत्। केन्द्रीय वित्तमन्त्री निर्मला सीतारमण इत्यस्यै कथनीयं यत् हिमाचलप्रदेशस्य कोषे कदा अधिविकर्षणम् अभवत्। सः अवदत् यत् भाजपानेतारः तस्य प्रचारं अनुचिद्रूपेण कुर्वन्ति। सः अवदत् यत् सत्तां प्राप्तस्य एकमासस्य अन्तः एव सः उपमुख्यमन्त्री मुकेश अग्रिहोत्री इत्यनेन सह मिलित्वा वित्तीयस्थितेः विषये विचारं कृतवान्, यस्य परिणामेण गतवर्षे २२०० कोटिरूप्यकाणां राजस्वम् अभवत्। अस्य वर्षस्य परिणामस्य परिणाम: मार्चमासे भविष्यति। हिमाचलप्रदेशः २०२७ तमवर्षपर्यन्तं आत्मनिर्भरः भविष्यति, २०३२ वर्षपर्यन्तं देशस्य समृद्धतमं राज्यं भविष्यति मुख्यमन्त्री अवदत् यत् वयं सत्तासुखार्थं न अपि तु व्यवस्थापरिवर्तनार्थं सत्तां प्राप्तवन्तः यत् शीघ्रमेव जनानां कृते दृश्यते। पूर्वभाजपासर्वकारे आरोपं कृत्वा सः अवदत् यत् सः ५००० कोटिरूप्यकाणि वितरितवान् ततः हिमाचलस्य अवहेलनां कृतवान्। वर्तमानसर्वकारः हिमाचलस्य धनं न लुण्ठयिष्यति न च लुण्ठनं कारयिष्यति। सः अवदत् यत् पूर्वमुख्यमन्त्री जयरामठाकुरः व्यथितः अस्ति, सः असत्यस्य व्यापारी अभवत्। कदाचित् प्रधानमन्त्री नरेन्द्रमोदीत:, कदाचित् राष्ट्रीयाध्यक्षत: जे.पी.नड्डात: मिथ्या वक्तव्यानि दापयति।
स्वव्ययेन महिलावाहिनीं दद्यात् केन्द्रसर्वकारः
केन्द्रतः महिलापुलिसवाहिन्या: विषये पृष्टे मुख्यमन्त्री उक्तवान् यत् चिकित्सामहाविद्यालयानां प्रावधानविषये विविधाः घोषणाः कृताः, परन्तु पश्चात् राज्यसर्वकारस्य कोषतः २० कोटिरूप्यकाणां हानिः अभवत्। यदि सर्वकारः स्वव्ययेन एकां वाहिनीं दातुम् इच्छति तर्हि हिमाचलस्य समस्या नास्ति, यावत् स्वव्ययेन केन्द्राय न दातव्यम्। पूर्वं सः हिमकेयरयोजनायां अपि तथैव कृतवान् यस्मिन् सः अधुना भ्रष्टाचारेण सम्मुखीभवति।