Himachal News : विकासकार्येषु भवेत् त्वरिता, मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अधिकारिभ्यः निर्देशं दत्तवान्
हिमसंस्कृतवार्ता: – देहरा।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः रविवासरे काङ्गड़ामण्डलस्य देहराविधानसभाक्षेत्रे एकदिवसीयवाससमये अधिकारिभिः सह गोष्ठीं कृत्वा क्षेत्रस्य विकासाय स्वप्राथमिकतानां पुनः उल्लेखं कृत्वा विविधकार्यं त्वरितरूपेण कर्तुं निर्देशान् दत्तवान्। सः अधिकारिभ्यः आह यत् ते देहरा-नगरस्य कृते प्रस्तावितानां विकास- परियोजनानां पूर्णतायै शीघ्रमेव आवश्यका: औपचारिकता: सम्पन्नं कुर्वन्तु येन एतासां योजनानां लाभः शीघ्रमेव जनानां कृते प्रसारितः भवेत्। मुख्यमन्त्री देहरानगरस्य राजकीयमहाविद्यालयस्य निर्माणसम्बद्धस्य वनविभागसम्बद्धस्य विषयस्य शीघ्रं समाधानं कर्तुं निर्देशं दत्तवान्। क्षेत्रस्य विकासं सुनिश्चित्य देहरानगरे भूमिबैङ्कस्य निर्माणं कर्तुं अपि सः निर्देशं दत्तवान्। असौ देहरायां निर्मीयमानस्य परिपथगृहस्य, इण्डोर- क्रीडाङ्गणस्य, पुलिस-अधीक्षकस्य कार्यालयस्य, देहरा-चिकित्सालये क्रिटिकल- केयर- एकक- निर्माणस्य, लोकनिर्माणविभागस्य, जल-शक्तिविभागस्य, विद्युत्-मण्डलस्य च सर्कलकार्यालयस्य निर्माणे च तीव्रगत्या कार्यं कर्तुं निर्देशं दत्तवान्। एतदतिरिक्तं देहरानगरे विद्युत्तन्त्रिणां भूमिगतप्रकल्पः, मार्गनिर्माणकार्यं च सहितं जलस्रोतसां समुचितशोषणविषये अपि अधिकारिभ्यः समुचितनिर्देशा: दत्ताः। मुख्यमंत्री सुक्खुः उक्तवान् यत् काङ्गड़ामण्डलं प्राथमिकतारूपेण राज्यस्य पर्यटनराजधानीरूपेण विकसितं भवति। एतस्य उद्देश्यस्य पूर्तये देहरानगरे अपि बहवः महत्त्वपूर्णाः परियोजनाः प्रस्ताविताः सन्ति। सः देहराक्षेत्रस्य बनखण्ड्यां निर्माणाधीनस्य प्राणीशास्त्रीय- उद्यानस्य कार्यं त्वरितुं तथा च पौंग-जलबन्धस्य परितः पर्यटन- क्रियाकलापानां प्रचारार्थम् आधारभूत- संरचनायाः विकासाय निर्देशं दत्तवान् देहरानगरे पर्यटनदृष्ट्या विकसितानि सम्भाव्यस्थानानि चिन्तयितुं अपि सः आह।
Manimahesh Yatra: राजसीस्नानार्थं भरमौरतः मणिमहेशं प्रति प्रस्थिता छड़ीयात्रा
हिमसंस्कृतवार्ता:- भरमौरम्।
दशनामछाडीयात्रा रविवासरे प्रातःकाले भरमौरतः राधाष्टमी इत्यस्य राजसीबृहत्स्नानार्थं अग्रिमविरामार्थं प्रस्थिता। धर्मराजमन्दिरस्य पुरोहितः रविदत्तशर्मा भरमौरनगरे स्थिते दशनाम- अखाड़ा इत्यत्र स्थापितां यष्टिं स्वस्कन्धे आदाय सन्तैः सह परं विरामस्थानं प्रति प्रेषितवान्। अतः रविवासरे रात्रौ यष्टियात्राया: रात्रौ वासः हडसरनगरे अभवत्।
रविदत्तशर्मा इत्यनेन उक्तं यत् सोमवासरे प्रातःकाले यष्टियात्रा धन्छोक्षेत्रं प्रस्थास्यति। अवधेयं वर्तते यत् मण्डलमुख्यालयस्य चम्बातः आरब्धा दशनामछडीयात्रा शनिवासरे भरमौरस्य चौरसीमन्दिरसङ्कुलं प्राप्ता। अपरपक्षे मणिमाहेशयात्रायै जम्मू-कश्मीरतः आगताः भक्ताः रविवासरे दलसरोवरं प्रति प्रस्थिताः। अतः तेषां हेलीपैड-स्थानात् निर्गत्य एव भरमौरनगरात् गौरीकुण्डपर्यन्तं हेली- टैक्सी- सेवा अपि आरब्धा अस्ति। शुक्रवासरस्य सायंकालात् एव एषा सेवा स्थगिता आसीत्।
HP Road Accidents: सप्तमासेषु हिमाचले मार्गदुर्घटनासु ४०३ जनानां प्राणाः गताः
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशे अस्मिन् वर्षे जनवरीतः जुलाईमासस्य अन्त्यपर्यन्तं मार्गदुर्घटनासु प्रायः ४०३ जनाः प्राणान् त्यक्तवन्तः। एतदतिरिक्तं शतशः वर्णिता: अभवन्। पुलिसविभागेन मार्गदुर्घटनानां अन्वेषणे प्रारम्भिककारणं मानवीयदोषः इति मन्यते। अस्य मुख्यकारणानि सन्ति उच्चवेगः, अनुचिताग्रेगमनं (ओवरटेकिंग), प्रमादपूर्णवाहनचालनम्। शिमलामण्डले अस्मिन् काले मार्गदुर्घटनासु अधिकतमं ६० जनाः प्राणान् त्यक्तवन्तः। मण्डीमण्डले मार्गदुर्घटनासु ५८ जनाः मृताः। ऊनामण्डलं मार्गदुर्घटनानां विषये अपि संवेदनशीलं मन्यते। अत्र अस्मिन् काले ४५ जनाः प्राणान् त्यक्तवन्तः। काङ्गड़ा-सिरमौर-मण्डलयो: ४३, चम्बानगरे ३४, बद्दीनगरे २५, कुल्लौ २२, बिलासपुरे १९, सोलने १५, नूरपुरे १५, हमीरपुरे १३, किन्नौरे ६, लाहौल-स्पीतौ च ५ जनानां मृत्योः मार्गदुर्घटनासु अभवत्।
गतवर्षस्य तुलनायाम् अनेकेषु मण्डलेषु दुर्घटना न्यूनीभूता
मार्गदुर्घटनानां न्यूनीकरणाय राज्यसर्वकारः, पुलिसविभागः च समये समये जागरूकता- अभियानस्य आयोजनं करोति। अस्य अन्तर्गतं चालकानां कृते जागरूकताशिबिराणां आयोजनमपि क्रियते। अत एव राज्यस्य अनेकेषु मण्डलेषु मार्गदुर्घटनासु मृत्योः न्यूनता अभवत्। २०२३ तमे वर्षे अस्मिन् काले ४४७ जनाः मार्गदुर्घटनासु मृताः, अस्मिन् वर्षे ४०३ जनाः। बिलासपुरं, हमीरपुरं, काङ्गड़ा, किन्नौरं, कुल्लू:, नूरपुरं, सोलन जनपदेषु गतवर्षस्य तुलनायाम् अस्मिन् वर्षे मार्गदुर्घटनानां न्यूनता अभवत्। परन्तु अस्मिन् काले शिमला- ऊना- लाहौल-स्पीतिमण्डलेषु च मृत्योः दरं वर्धितम् अस्ति।
Himachal News : धान्यक्रयणाय पटलं सिद्धम् १० सितम्बरतः आरभ्यते पञ्जीकरणम्
धान्यसस्यक्रयणार्थं राज्ये ११ केन्द्राणि प्रस्तावितानि, कृषकाणां कृते धान्यसस्यस्य मूल्यरूपेण प्रतिक्विन्टलं २३२० रुप्यकाणि प्राप्यन्ते
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
राज्यस्य कृषकाणां धान्यस्य क्रयणार्थं खाद्यापूर्ति-विभागेन पटलं निर्मितम् अस्ति। राज्यस्य धान्यसस्यस्य क्रयणार्थं १० सितम्बरदिनाङ्कात् परं पटलम् उद्घाट्यते। कृषकाः धान्यसस्यविक्रयणार्थं पटले पञ्जीकरणं कर्तुं शक्नुवन्ति। खाद्य- आपूर्तिविभागेन कृषकाणां कृते धान्यसस्यस्य क्रयणस्य सज्जता आरब्धा अस्ति। राज्यस्य धान्यक्रयणकेन्द्रेषु १० अक्टोबरतः ३१ दिसम्बरपर्यन्तं धान्यस्य क्रयणं भविष्यति। धान्यसस्यस्य मूल्यं प्रतिक्विन्टलं २३२० रुप्यकाणि इति निर्धारितम् अस्ति । राज्ये कृषकाणां धानक्रयणार्थं ११ विपण्यः प्रस्ताविताः सन्ति ।
अस्मिन् समये विभागेन २३००० मेट्रिकटन इति धान्यसस्यस्य क्रयणस्य लक्ष्यं निर्धारितम् अस्ति । कृषकाणां पञ्जीकरणार्थं विभागेन पटलं सज्जीक्रियते। धान्यक्रयणसम्बद्धा: सर्वा: सूचना: विभागस्य अस्मिन् पटले उपलभ्यन्ते। राज्यस्य कृषकाः विभागस्य एतत् पटलं गत्वा, कस्मिन् अपि कम्प्यूटर-केन्द्रे अथवा कस्मिन् अपि लोकमित्र-केन्द्रे गत्वा अथवा स्वस्य मोबाईल-यन्त्रे पटल-मध्ये पञ्जीकरणं कर्तुं शक्नुवन्ति । पटले पञ्जीकरणानन्तरं कृषकाणां कृते धान्यसस्यस्य विक्रयणस्य टोकनसङ्ख्या, तिथिः च कथिता भविष्यति। पञ्जीकरणार्थं कृषकाणां आधारसंख्या, वित्तकोषसंख्या, अन्यसूचनाः च विभागस्य पटले अद्यतनकरणीयाः भविष्यन्ति। धान्यसस्यस्य विक्रयणस्य भुक्तिः विभागेन केवलं कृषकस्य वित्तकोषसंख्यायामेव भविष्यति।
Himachal Apple’s : गतवर्षस्य तुलनायां १५ रुप्यकाणां प्रतिकिलो सेबस्य मूल्यं न्यूनीकृतम् अडाणीसमूह:, क्रयणं आरब्धम्
हिमसंस्कृतवार्ता: – शिमला। हिमाचलस्य बृहत्तमा सेबक्रयणकम्पनी अडाणी-एग्रोफ्रेश- लिमिटेड इत्यनेन पूर्ववर्षस्य तुलनायां अस्मिन् सत्रे सेबक्रयणस्य मूल्यं प्रतिकिलोग्रामं १५ रुप्यकाणां अभिलेखात्मकं न्यूनीकृतम्। २०२३ तमे वर्षे कम्पनी सेबक्रयणस्य मूल्यं ९५ रुप्यकाणि प्रतिकिलोग्रामं इति घोषितवती आसीत्, परन्तु अस्मिन् समये उच्चगुणवत्तायुक्तानि सेबक्रयणानि केवलं ८० रुप्यकाणि प्रतिकिलोग्रामेण क्रियन्ते कम्पन्याः स्वेच्छाचारिताया: कारणेन राज्यस्य उद्यानपालकेषु क्रोधः वर्तते। अद्यत्वे विपणीषु उत्तमगुणवत्तायाः सेबस्य औसतं दरं १२० तः १४० रुप्यकाणि प्रतिकिलोग्रामं भवति ।
अडाणीकम्पनी अस्मिन् वर्षे प्रायः १५ दिवसविलम्बेन सेबक्रयणं आरब्धवती अस्ति। सामान्यतः अडाणी कम्पनी प्रथमं सेबस्य दरं घोषयति स्म, अन्याः निजीकम्पन्यः अडाणी इत्यस्य अनन्तरं दरं निर्धारयन्ति स्म । अस्मिन् समये देवभूमिशीतशृङ्खलायाः (देवभूमि कोल्ड चेन) अनन्तरं अडाणी सेबक्रयणं आरब्धवान् तथा च उद्यानपालकेभ्य: दत्तानां सेबस्य मूल्यम् अपि देवभूमिकम्पन्याः मूल्येन समानमस्ति। प्रतिवर्षं मूल्यानां घोषणायाः अनन्तरं अडाणी कम्पनी व्यापकं प्रचारं करोति स्म, क्रयणकेन्द्रेषु बृहत् फलकानि स्थापयित्वा मूल्यानि प्रदर्शितानि भवन्ति स्म तथा च सामाजिकमाध्यमेषु अपि बहु प्रचारः भवति स्म। अस्मिन् समये कम्पनी पूर्वसूचना विना सेबक्रयणं आरब्धवती अस्ति। कम्पन्याः एषा नीतिः मूल्येषु महती न्यूनतया सह सम्बद्धा अस्ति ।
अडाणी इत्यस्य सेबक्रयणमूल्ये १५ रुप्यकाणां न्यूनतां कृत्वा एप्पल् उत्पादकसङ्घः प्रबलं रोषं प्रकटितवान् अस्ति। संघस्य राज्यसंयोजकः सोहनसिंहठाकुरः कथयति यत् निजीकम्पनयः सर्वकाराद् कोटिरूप्यकाणां अनुदानं गृहीत्वा स्वस्य सीए-भण्डारं स्थापितवन्तः, अधुना उद्यानपालकानां शोषणं कर्तुं प्रवृत्ताः सन्ति। एतासां कम्पनीनां स्वेच्छाचारिताया: विरुद्धं रणनीत्याः निर्णयार्थं सोमवासरे ठियोगे सभा भविष्यति। अपरपक्षे संयुक्तकिसानमञ्चस्य संयोजकः हरीशचौहानः सहसंयोजकः संजयचौहानः च अपि कम्पनीभिः शोषणस्य विषयं सर्वकारेण सह उत्थापयिष्यामः इति उक्तवन्तौ।