Hot News
HPCM - के. एल. ठाकुर: व्यवसायी, कमलं क्रीत्वा निर्वाचनं स्पर्धयति- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः हिमसंस्कृतवार्ता:- नालागढ़म्। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् पूर्वनिर्दलीयविधायकस्य के. एल. ठाकुरस्य अन्धकारमयकार्याणां कारणेन नालागढस्य नाम इतिहासस्य पृष्ठेषु लिखितं भविष्यति। इतिहासे एषा प्रथमा घटना यत् कश्चन स्वतन्त्रः विधायकः त्यागपत्रं दत्त्वा पुनः तस्यैव विधायकस्य निर्वाचनं प्रतिस्पर्धयति। के. एल. ठाकुर: एकः व्यवसायी अस्ति, १४ मासान् यावत् सर्वं कार्यं कारयित्वा अपि सः काङ्ग्रेससर्वकारस्य…
विधायकप्राथमिकता-गोष्ठी - ऊना-हमीरपुर-सिरमौर-जनपदानां विधायकानां प्राथमिकता: हिमसंस्कृतवार्ता- शिमला। ऊनाजनपदस्य विधायकानां प्राथमिकता ऊना- ऊनाया: विधायक: सतपालसिंह: सत्ती पुरातनकार्याणां निवृत्तये पर्याप्तधनस्य प्रार्थनां कृतवान्। सः अवदत् यत् राज्यसर्वकारेण आपत्काले विधायकनिधिनियमेषु परिवर्तनं कृत्वा प्रभावितजनानाम् कृते सुरक्षाभीत्ति: (रिटेनिंग वॉल) इत्यादीनां कृते धनं दातुं प्रावधानं कृतम् अस्ति, यस्य विस्तारः २०२४ तमस्य वर्षस्य जूनमासात् परं कर्त्तव्य:। गगरेटम्- गगरेट विधानसभानिर्वाचनस्य विधायक: चैतन्यशर्मा दौलतपुरचौकस्य महाविद्यालयं एवं विद्यालयं पृथक्-पृथक् परिसरे संचालयितुं…
अधुना चिकित्सका: आन्दोलनस्य मार्गे, स्वास्थ्यसम्बद्धानां विषयाणां गम्भीरतापूर्वकं समाधानं कुर्यात् सर्वकार:- जयरामठाकुर: हिमसंस्कृतवार्ता:- शिमला। पूर्वमुख्यमंत्री एवं विपक्षनेता जयरामठाकुरः अवदत् यत् अद्यापि परीक्षणसुविधानां विषये सम्यक् समाधानं न प्राप्तम्, राज्ये चिकित्सका: आन्दोलनं कर्तुं चर्चां कुर्वन्ति। अस्मिन् विषये सर्वकारेण ध्यानं दातव्यम्। स्वास्थ्यसम्बद्धानां विषयाणां गम्भीरतापूर्वकं समाधानं सर्वकारेण सुनिश्चितं कर्त्तव्यम्। सः अवदत् यत् एतेन सह सर्वकारेण हिमकेयर इत्यत्र जनाः चिकित्सां प्राप्नुयुः इति अपि सुनिश्चितं कर्तव्यम्। यतोहि…
व्यवस्थापरिवर्तनस्य नामधेयेन व्यवस्था-पतनं करोति मुख्यमन्त्री सुक्खुः - जयरामठाकुरः हिमसंस्कृतवार्ता: - धर्मशाला। विपक्षनेता…
राममन्दिरस्य मुख्यशिखरस्य निर्माणे प्रथमस्तरस्य शिलाखण्डस्य कार्यं सम्पन्नम् अयोध्यानगरस्य राममन्दिरस्य मुख्यशिखरस्य निर्माणे प्रथमस्तरस्य…
मण्डीजनपदस्य त्रिषु शिक्षाखण्डेषु विद्यालयस्य समयसूचौ परिवर्तनम् हिमसंस्कृतवार्ता:- मण्डी। जिलादण्डाधिकारी मण्डी अरिन्दम चौधरी…
एनसीईआरटी ई-वाणिज्य-मञ्चैः सह एमओयू-पत्रे हस्ताक्षरम् अकरोत् शैक्षिकसंशोधनप्रशिक्षणस्य राष्ट्रियपरिषदः-एनसीईआरटी इत्यनया संस्थया देशे सर्वत्र…
Himachal News : आईजीएमसी-टाण्डा-नेरचौक-चिकित्सामहाविद्यालयेषु त्रीणि टेस्ला-एमआरआइ-यन्त्राणि स्थापितानि भविष्यन्ति, ८५ कोटिरूप्यकाणि विमोचितानि हिमसंस्कृतवार्ता:…
भारतीयपैराशटलर्-क्रीडकाः स्पेन्-पैरा-बैडमिण्टन-चैम्पियनशिप्-क्रीडायां ६ स्वर्णसहितं २२ पदकानि प्राप्तवन्तः विटोरियानगरे स्पेनदेशस्य पैरा बैडमिण्टनप्रतियोगितायां भारतीयपैराशटलर्-क्रीडकाः…
चिकित्सकान्दोलनम् - १८ जनवरी दिनाङ्के कृष्णवर्णीयं चिह्नं धृत्वा वैद्याः कर्तव्यं आगमिष्यन्ति हिमसंस्कृतवार्ता-…
नाना पाटेकरः वेलकम इत्यस्य अनन्तरं पुनः हास्यं कुर्वन् दृश्यते वार्ताहर: - जगदीश…
जे पी देशस्य नवनिर्माणस्य महान योद्धा अस्ति, यस्य संघर्षस्य कारणतः देशे लोकतंत्रं…
Confirmed
65.10M
Death
6.60M
New Year 2024 : २०२३ वर्षस्य प्रियाः अप्रियाश्च स्मृतयः उपलब्धयश्च २०२३ तमे वर्षे भारतात् सम्पूर्णं विश्वं यावत् अनेका: बृहद्घटना: अभवन्। वर्षं गतं भवति चेदपि इजरायल-हमास-युद्धवत् गभीराः व्रणाः अपि दृष्टाः, अनेके…
Subscribe to our newsletter to get our newest articles instantly!
Sign in to your account