Ad image
- Sponsored -
Ad imageAd image

Discover Categories

Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:   राष्ट्रीयवार्ता:  प्रधानमन्त्रिणा नरेन्द्र-मोदिना रविवासरे नवदिल्लीस्थे भारत-कृषि अनुसन्धान-संस्थाने जलवायुसमेकित उत्पादाधारितानां सस्यानां नवोत्तरैकशत प्रकारकाणि सस्यबीजानि प्रख्यापितानि । विदेशमन्त्रिणा डॉ. सुब्रह्मण्यम जयशंकरेण प्रतिपादितं

डॉ मनोज शैल By डॉ मनोज शैल

हिमाचल-संस्कृत-अकादम्याः मकरसक्रान्तिः 2025 इति उत्सवः बिलासपुरे भविष्यति

हिमाचल-संस्कृत-अकादम्याः मकरसक्रान्तिः 2025 इति उत्सवः बिलासपुरे भविष्यति हिमसंस्कृतवार्ताः। हिमाचलसंस्कृत-अकादम्याः सचिवेन डॉ.केशवानन्दकौशलेनोक्तं यत् अकादमी अस्मिन् वर्षे

भारतस्य युवशक्तिः महत्वपूर्ण परिवर्तनं विदधाति- प्रधानमन्त्री नरेन्द्रमोदी

भारतस्य युवशक्तिः महत्वपूर्ण परिवर्तनं विदधाति- प्रधानमन्त्री नरेन्द्रमोदी हिमसंस्कृतवार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अवोचत् यत् यूनां शक्तिः शीघ्रमेव

लोहड़ीपर्वणः पूर्वसन्ध्यायां राष्ट्रपतिः उपराष्ट्रपतिश्च देशवासिनाम् अभिवादनं कृतवन्तौ

लोहड़ीपर्वणः पूर्वसन्ध्यायां राष्ट्रपतिः उपराष्ट्रपतिश्च देशवासिनाम् अभिवादनं कृतवन्तौ राष्ट्रपति द्रौपदी मुर्मू उपराष्ट्रपतिः जगदीप-धनखडश्च च लोहडीपर्वणः पूर्वसंध्यायां

swami vivekananda राष्ट्रनायकः स्वामिविवेकानन्दः

swami vivekananda राष्ट्रनायकः स्वामिविवेकानन्दः सन्ति बहवो भारतस्य वरद्पुत्राः येषु अविस्मरणीयः स्वामिविवेकानन्दः। सः विश्वधर्मसम्मेलने भारतीय-संस्कृतेः उपादेयतां

जगदीश डाभी By जगदीश डाभी

Himachal News :  हिमाचलस्य प्रमुखा: वार्ता:

Himachal News : एकः सामान्यः विषाणु: अस्ति एच्एमपीवी इति स्वास्थ्यमन्त्री अवदत् - विभागः तस्य निवारणाय

डॉ मनोज शैल By डॉ मनोज शैल

Medical Science : अग्नाशयस्य कर्करोगस्य चिकित्सायां शल्यक्रियारहिताः तकनीकाः प्रभाविणः इति शोधकार्ये ज्ञातम्

Medical Science : अग्नाशयस्य कर्करोगस्य चिकित्सायां शल्यक्रियारहिताः तकनीकाः प्रभाविणः इति शोधकार्ये ज्ञातम्   हिमसंस्कृतवार्ता: -

डॉ मनोज शैल By डॉ मनोज शैल