Ad image

चलचित्रवार्ताः

संस्कृतसाहित्ये विशद्तया नाट्यप्रयोगः प्राप्यते, तस्मिन् समये विशेषतया संस्कृतनाट्यसाम्रग्याः प्रयोगः प्राप्यते स्म, परञ्चाधुनिके काले भारते हिन्दी-तमिल-पञ्जाबी-तेलुगुः प्रभित्तीनां नाट्यचलचित्राणां प्रभावः आधिक्येन मिलति, तत्रापि मुख्यतया भारते बॉलीबुड इत्यस्य चलचित्राणां प्रयोगः प्रामुख्येन दृश्यते। अस्मिन् पृष्टे वयं देशे-विदेशे प्रचाल्यमानानां चलचित्रवार्ताणां विषये चर्चां करिष्यामः।

कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालयस्य “A” श्रेणीप्राप्तिः

कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालयस्य “A” श्रेणीप्राप्तिः वार्ताहर: - जगदीशडाभी ​          केन्द्रीयसंस्कृतविश्वविद्यालयानुमोदितस्य कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालयस्य नवम्वरमासस्य षष्ठदिनाङ्के श्रेणीनिर्धारणप्रवरसमितिद्वारा श्रेणीनिर्धारणनीरिक्षणमासीत्। अस्य परिणामोद्घोषणम् अद्य

जगदीश डाभी By जगदीश डाभी

mohinidey, arrahman मोहिनी डे अवदत् ए.आर.रहमानः मम पितुः इव अस्ति

मोहिनी डे अवदत् ए.आर.रहमानः मम पितुः इव अस्ति वार्ताहर: - जगदीश डाभी (मुम्बई) प्रसिद्धः संगीतकारः एक रहमानः अद्यैव पत्नी सायरा

जगदीश डाभी By जगदीश डाभी

केन्द्रियसंस्कृतविश्वविद्यालयस्य आर्थिकानुदानेन गुजरातशैक्षणिकसंशोधनपरिषद् (GCERT) गान्धिनगरस्य सहकारेण श्रीसोमनाथसंस्कृतविश्वविद्यालयेन सङ्कायविकासकार्यक्रमस्य (FDP) आयोजनम् अभवत्

केन्द्रियसंस्कृतविश्वविद्यालयस्य आर्थिकानुदानेन गुजरातशैक्षणिकसंशोधनपरिषद् (GCERT) गान्धिनगरस्य सहकारेण श्रीसोमनाथसंस्कृतविश्वविद्यालयेन सङ्कायविकासकार्यक्रमस्य (FDP) आयोजनम् अभवत् वार्ताहर: - जगदीशडाभी (सोमनाथ-गुजरातम्) केन्द्रियसंस्कृतविश्वविद्यालयस्य आर्थिकानुदानेन गुजरातशैक्षणिकसंशोधनपरिषद् (GCERT) गान्धिनगरस्य

जगदीश डाभी By जगदीश डाभी
- Advertisement -
Ad imageAd image