Himachal News :
एकः सामान्यः विषाणु: अस्ति एच्एमपीवी इति स्वास्थ्यमन्त्री अवदत् – विभागः तस्य निवारणाय पूर्णतया सज्जः अस्ति
हिमसंस्कृतवार्ता: – शिमला।
स्वास्थ्यमन्त्रिण: डॉ.(कर्नल) धनीरामशाण्डिलस्य अध्यक्षतायां मानवमेटान्यूमोवायरस (HMPV) विषये स्वास्थ्याधिकारिभिः सह गोष्ठी कृता। सः अवदत् यत् एचपीएमवी सामान्यः विषाणुः अस्ति, अतः आतङ्कस्य आवश्यकता नास्ति। एषः नूतनः विषाणुः नास्ति, भारतसहितेषु विभिन्नेषु देशेषु २००१ तमवर्षात् प्रचलितः अस्ति । प्रतिवर्षं प्रौढाः बालकाः च अनेन विषाणुना प्रभाविताः भूत्वा स्वस्थतां प्राप्नुवन्ति । अस्मिन् वर्षे अपि भारते नियमितनिरीक्षणकाले एचपीएम-रोगस्य केचन प्रकरणाः ज्ञाताः परन्तु अधुना यावत् हिमाचले तस्य सम्बद्धः एकः अपि प्रकरणः न ज्ञातः।
स्वास्थ्यमन्त्री उक्तवान् यत् एचपीएमवी ‘चिन्ताजनकः विषाणुः’ नास्ति, अतः सामान्यविषाणुवत् व्यवहारः करणीयः यस्य निवारणं सुलभतया कर्तुं शक्यते। सः अवदत् यत् केन्द्रीयस्वास्थ्यमन्त्रालयसहितं राज्यस्वास्थ्यविभागः एच्.पी.एम.वी. एतावता देशे सर्वत्र इन्फ्लूएन्जा-सदृशस्य रोगस्य, तीव्र-तीव्र-श्वसन-रोगस्य च प्रकरणाः सामान्यस्तरस्य एव सन्ति । हिमाचले अपि एतादृशेषु प्रकरणेषु असामान्यवृद्धिः न कृता ।
स्वास्थ्यमन्त्री उक्तवान् यत् अस्य विषाणो: सामान्यलक्षणं कासः, ज्वरः, नासिकासंकोचनं च सन्ति। अयं संक्रमणः कासः, श्वासः, स्पर्शः, हस्तप्रहारः वा कृत्वा प्रसरति । सः राज्यस्य जनान् सावधानाः भवेयुः इति अनुरोधं कृत्वा अवदत् यत् यदि कोऽपि कासस्य वा ज्वरस्य वा लक्षणं पश्यति तर्हि समीपस्थं स्वास्थ्यकेन्द्रं गत्वा स्वस्य परीक्षणं कृत्वा कस्यचित् सम्पर्कं परिहरन्तु इति। सः अवदत् यत् मुखावरणं धारयित्वा, समये समये फेनकेन हस्तप्रक्षालनं कृत्वा, कासं वा श्वासं वा कुर्वन् मुखं नासिकां च आच्छादयित्वा व्याधिः सति गृहे विश्रामं कृत्वा इत्यादिना एतत् संक्रमणं परिहर्तुं शक्यते।
सः अवदत् यत् निकटभविष्यत्काले एचपीएमवी-प्रकरणानाम् उदयः भवति चेदपि स्वास्थ्यविभागः एतादृशप्रकरणानाम् निवारणाय पूर्णतया सज्जः अस्ति। सः अवदत् यत् राज्ये पर्याप्तस्वास्थ्यसंरचना, शय्यानां संख्या, आक्सीजनस्य, प्राणवायोकोषस्य च उपलब्धता सहितं सर्वविधाः सशक्ताः व्यवस्थाः सन्ति येन कस्यापि प्रतिकूलपरिस्थितेः निवारणं भवति। भारतसर्वकारेण समये समये निर्गतानां मार्गदर्शिकानां नियमानां च अनुसरणं कृत्वा एचपीएमवी-सन्दर्भे राज्यसर्वकारः आगामिनी रणनीतिं स्वीकुर्यात् इति सः अवदत्।
Himachal News : हिमाचले ३३ सहस्रं ६०९ मतदातॄणां वृद्धि: अभवत्
हिमसंस्कृतवार्ता: – शिमला।
निर्वाचनविभागस्य विशेषप्रचारस्य फलं हिमाचले अभवत्। विभागस्य प्रचारकाले ३४ सहस्र २३४ नूतनाः मतदातारः पञ्जीकृताः सन्ति । तेषु ३३ सहस्र ६०९ मतदातारः १८-१९ वर्षाणां आयुवर्गे सन्ति । मुख्यनिर्वाचनपदाधिकारी नन्दितागुप्ता अवदत् यत् अनुमोदितकार्यक्रमानुसारं भारतनिर्वाचन-आयोगेन राज्यस्य सर्वेषां विधानसभाक्षेत्राणां कृते फोटोमतदातासूचीनां विशेषसारांशपुनरीक्षणस्य कार्यं जनवरीमासस्य प्रथमदिनाङ्के सम्पन्नम्। प्रारूपस्य प्रकाशनसमये राज्यस्य सर्वेषां ६८ विधानसभाक्षेत्राणां फोटो मतदातासूचौ कुलम् ५६ लक्षं २८ सहस्रं १८९ मतदातॄणां नामानि पञ्जीकृतानि आसन्। पुनरीक्षणकाले कुलम् ६८ सहस्रं ४९४ मतदातारः पञ्जीकृताः सन्ति । संशोधनकाले विभागेन १८-१९ वर्षाणां छात्राणां सुविधायै राज्यस्य ४०७ सर्वकारीयनिजीशिक्षणसंस्थासु १३ नवम्बर् २६ नवम्बर् दिनाङ्के मतदातापञ्जीकरणस्य विशेषं अभियानं कृतम् आसीत्। अस्मिन् काले १८-१९ वर्षाणां आयुवर्गस्य ३३ सहस्र ६०९ नवमतदातॄणां नामानि पञ्जीकृतानि ।
एतदतिरिक्तं मृत्योः, स्थानपरिवर्तनं, द्विगुणपञ्जीकरणस्य कारणेन मतदातासूचीभ्यः ३४ सहस्राणि २६० मतदातॄणां नामानि निष्कासितानि सन्ति। सः अवदत् यत् अधुना राज्यस्य सर्वेषां विधानसभाक्षेत्राणां फोटो मतदातासूचौ कुलम् ५६ लक्षं ६२ सहस्रं ४२३ सामान्यमतदातारः पञ्जीकृताः सन्ति। तेषु २८ लक्षं ५९ सहस्रं ७९ पुरुषाः, २८ लक्षं ३ सहस्रं ३०५ महिलाः ३९ तृतीयलिङ्गमतदातार: च सन्ति । मतदातासूचौ ३५ प्रवासी भारतीयमतदातारः सन्ति । एतदतिरिक्तं राज्ये ६३ सहस्राणि ३९४ सेवायोग्यमतदातारः सन्ति । मतदातॄणां लिंगानुपातः ९८१ अस्ति, यदा राज्यस्य जनसंख्यालिंगानुपातः ९७६ अस्ति । राज्यस्य सर्वेषु विधानसभाक्षेत्रेषु सुलहक्षेत्रे अधिकतमं मतदाता संख्या एकलक्षपञ्चसहस्रं ८८२, यदा तु लाहौल-स्पीतौ न्यूनतमा मतदाता संख्या २५ सहस्राणि ५८९ सन्ति सूचीनां अन्तिमप्रकाशनस्य अवसरे ६ जनवरी दिनाङ्के निर्वाचनविभागस्य मुख्यालये अपि सभायाः आयोजनं कृतम्।
Earthquake : हिमाचलस्य मण्डीमण्डले भूकम्पनम्, तीव्रता ३.४ आसीत्, अधुना कोऽपि क्षतिः न ज्ञाता
हिमसंस्कृतवार्ता: – लघ्वीकाशी मण्डी।
हिमाचलप्रदेशस्य मण्डीमण्डले मंगलवासरे भूकम्पनम् अभवत् । सायं ५:१४ वादने भूकम्पः अभवत् । भूकम्पस्य तीव्रता रिक्टर्-मापने ३.४ इति अनुमानितम् । भूकम्पस्य केन्द्रं पञ्चकिलोमीटर् भूमिगतं मापितम् आसीत् । सम्प्रति एतेषां कम्पानां कारणेन कस्यापि क्षतिः न अभवत् इति सूचना वर्तते।
Tibet Earthquake – तिब्बतदेशे भूकम्पे सति दलाईलामा दुःखं प्रकटितवान्
हिमसंस्कृतवार्ता: – धर्मशाला।
तिब्बतदेशस्य डिंगरीस्थाने मंगलवासरे प्रातःकाले भूकम्पस्य दुःखदवार्तायां तिब्बतीधर्मनेता दलाईलामा अतीव दुःखं प्रकटितवान्। सः आधिकारिकजालपुटे सन्देशं कृतवान् अस्ति। स्वसन्देशे सः लिखितवान् यत् भूकम्पेन ९३ जनाः प्राणान् त्यक्तवन्तः, अन्ये बहवः अपि घातिताः अभवन् ।
मंगलवासरे प्रातःकाले तिब्बतदेशे डिंगरीक्षेत्रस्य परिसरेषु च आगतस्य विनाशकारीभूकम्पस्य विषये ज्ञात्वा अतीव दुःखितः। अनेन अनेकेषां प्राणानां हानिः, बहवः घातिता:, गृहाणां सम्पत्तिनां च विस्तृतक्षतिः अभवत् । सन्देशस्य समाप्तौ लिखितम् “येषां प्राणहानिः तेषां कृते, कृते प्रार्थयामि ये क्षतिग्रस्ता: च” तेषां शीघ्रं स्वस्थतां कामयामि इति ।