HP Vidhansabha Winter Session : सत्राय सज्जमं तपोवनम् , बुधवासरे आगमिष्यति सर्वकार:
हिमसंस्कृतवार्ता: – धर्मशाला।
तपोवनसहितं धर्मशाला विधानसभायाः शिशिरसत्राय सज्जम् अस्ति। विधानसभाध्यक्षः कुलदीपसिंह: पठानिया, विपक्षनेता तथा अनेकविभागानाम् अधिकारिणः कर्मचारिण; च धर्मशालां प्राप्तवन्तः। १८ दिनाङ्कतः २१ दिनाङ्कपर्यन्तं शिशिरसत्रस्य संचालनार्थं विधानसभायाः अध्यक्षेन सत्रात् पूर्वं १७ दिसम्बर् दिनाङ्के सर्वदलीयसमागमः आहूतः। सर्वकारस्य विपक्षस्य च अधिकारिणां सुरक्षा, निवासः, भोजनेन च सहितं सर्वा: व्यवस्था: अपि जिलाप्रशासनेन कृताः। तस्मिन् एव काले सर्वकारस्य स्वागतार्थं विविधविभागा: तोरणमार्गं स्थापयित्वा सर्वकारीयभवनेषु दीपं स्थापयित्वा सम्पूर्णं नगरं प्रकाशितवन्तः। विधानसभाध्यक्षः कुलदीपसिंह; पठानिया सोमवासरे धर्मशालानगरस्य तपोवने भवितुं विधानसभायाः शिशिरसत्रस्य सज्जतायाः अवलोकनं कृतवान्। सः अपराह्ने चतुर्वादने तपोवनं प्राप्तवान् यत् सत्रसम्बद्धानां प्रचलत: सज्जतायाः अवलोकनं कृतवान्।
विधानसभासचिवालयं प्राप्ते कुलदीपसिंह पठानिया इत्यस्य स्वागतं विधानसभा सचिवालयस्य अधिकारिभिः कर्मचारिभिः तथा धर्मशालायां स्थितैः जिलास्तरीयैः अधिकारिभिः कृतम्। तपोवने शिशिरसत्रं भवितुं गच्छति। इदम् सत्रम् १८ तः २१ दिसम्बर् पर्यन्तं भविष्यति। कुलदीपसिंह: पठानिया उक्तवान् यत् एतत् शीतकालीनसत्रं विना विलम्बेन निरन्तरं भवितव्यं तथा च जनहितसम्बद्धेषु विषयेषु सदने सार्थकचर्चा भवितुमर्हति, तदर्थं सः सर्वदलीयसभाम् आहूतवान्, यस्मिन् संसदीयकार्याणां मन्त्री हर्षवर्धन: चौहानः, विपक्षस्य नेता जयरामठाकुर:, उपमुख्यसचेतक: केवलसिंह: पठानिया एवं सदस्या: आहुता: आसन्।
प्रशासनस्य व्यवस्था सम्पन्ना
उपायुक्तः काङ्गड़ा हेमराजवैरवा कथयति यत् काङ्गड़ाजिल्लाप्रशासनं सर्वकारस्य स्वागताय पूर्णतया सज्जम् अस्ति। उपायुक्तः अवदत् यत् सर्वकारस्य मार्गदर्शिकानुसारं सर्वा व्यवस्था कृता अस्ति। सत्राय आगतानाम् आवासस्य सर्वा व्यवस्था कृता अस्ति।
दृढ़ा सुरक्षाव्यवस्थाः
पुलिसाधीक्षिका काङ्गड़ा शालिनी अग्निहोत्री कथयति यत् सुरक्षादृष्ट्या तपोवनसहितं नगरं अष्टक्षेत्रेषु विभक्तम् अस्ति। सुरक्षाकार्यं कुर्वन्तः अधिकारिणः, कर्मचारिण: च कार्यभारं स्वीकृतवन्तः इति सः अवदत्। सीसीटीवी-यन्त्रेण, ड्रोन्-इत्यनेन च प्रत्येकं क्रियाकलापे पुलिसस्य दृष्टिः स्थास्यति।
HP Vidhansabha Winter Session : हिमाचलविधानसभाया: शीतसत्राय ३१६ प्रश्ना: प्राप्ता:, प्रथमे दिवसे एव तप्स्यते तपोवनम्
हिमसंस्कृतवार्ता: – धर्मशाला।
धर्मशालायाः तपोवनसङ्कुलस्य बुधवासरात् हिमाचलप्रदेशविधानसभायाः शिशिरसत्रं आरभ्यते। चतुर्दिवसीयं सत्रं २१ दिसम्बर् पर्यन्तं भविष्यति। सत्रस्य प्रथमदिने एव कोलाहलस्य सम्भावना भवति । मंगलवासरे सर्वदलीयसभायाः दूरं स्थित्वा भाजपा इत्यनेन एतत् सूचितम्। अपरपक्षे सत्तापक्षः अपि विपक्षं प्रति दृढं उत्तरं दातुं सज्जः अस्ति । यदि विपक्षः सर्वकारेण प्रतिज्ञा: कार्यान्वयितुं न कृतवान् इति आरोपं करोति तर्हि सत्ताधारी दलम् केन्द्रस्य हिमाचलस्य उपेक्षायाः कवचरूपेण उपयोगं करिष्यति। प्रथमदिवसस्य कार्यविधे: आरम्भात् पूर्वं भाजपा आक्रामकं वृत्तिं स्वीकुर्यात्। सदनस्य बहिः ज़ोरावर-क्रीडाङ्गणे भाजपा यत्र सर्वकारस्य विरुद्धं जनविरोधसभां करिष्यति, तत्र प्रातः ११ वादनात् आरभ्य प्रश्नहोरायाः कार्यविधौ गतिरोधं अपि जनयितुं शक्नोति। यदि विपक्षस्य लक्ष्यं भवति यत् सर्वकारस्य द्विवर्षीयं कार्यकालं दुष्टं चित्रयितुं तर्हि काङ्ग्रेसपक्षः स्वस्य उपलब्धीनां सूचीं कृत्वा व्यवस्थां परिवर्तयितुं चर्चां पुनः करिष्यति।
अपरपक्षे विधानसभाध्यक्षः कुलदीपपठानिया मंगलवासरे विधानसभाया: सभागारस्य पत्रकारसम्मेलने अवदत् यत् शीतकालीनसत्रं शून्यहोरातः आरभ्यते। विधानसभासदस्याः मध्याह्नद्वादशतः अपराह्नद्वादशवादनपर्यन्तं हिमाचलसम्बद्धं किमपि विषयं उत्थापयितुं शक्नुवन्ति, परन्तु सत्रस्य आरम्भात् एकहोरापूर्वं विधानसभासचिवालयं सूचयितुं प्रवृत्ताः भविष्यन्ति। सदस्यः अधिकतमं केवलं द्वौ विषयौ एव उत्थापयितुं शक्नोति। अस्य कृते विधानसभाध्यक्षः अनुमतिं दास्यति। सर्वकारः अथवा सम्बन्धितः मन्त्री इच्छति चेत् उत्तरं दातुं शक्नोति अन्यथा प्रश्नाः उत्तरार्थं सम्बन्धितविभागेभ्यः प्रेषिताः भविष्यन्ति। सत्रे २४८ तारायुक्ताः प्रश्नाः पृष्टाः भविष्यन्ति। यत्र ६८ अतारकप्रश्नाः भविष्यन्ति। नियम-६२ इत्यस्य अन्तर्गतं ५ प्रश्ना:, नियम-६३ इत्यस्य अन्तर्गतं १, नियम-१०१ इत्यस्य अन्तर्गतं-५, नियम-१३० इत्यस्य अन्तर्गतं- ३ प्रश्ना: सन्ति।
चतुर्षु सभासु निजीसदस्यदिवसः २० दिसम्बर् दिनाङ्के भविष्यति, यस्मिन् सदस्याः विधानसभासचिवे प्रस्तावान् प्रेषयन्ति, व्यापारपरामर्शदातृसमितिः च योग्यतायाः आधारेण तान् अनुमोदयति। तदर्थं प्रश्नहोरायाः अनन्तरं एकः दिवसः अस्ति। त्रिसु सभासु सत्तापक्षेण विपक्षसर्वकारेण च आनयितानां विधेयकानाम् चर्चा भवति । सभापतिः अवदत् यत् सभायाः कार्यविधि: यू-नलिकायां उपलभ्यते, परन्तु भविष्ये लाइव-प्रसारणस्य विषये विचारः भविष्यति। एतदर्थं धनस्य आवश्यकता वर्तते। यदि केन्द्रं बजटं प्रदाति तर्हि: लोकसभायाः राज्यसभायाः च पङ्क्तौ एषा सुविधा आरब्धुं शक्यते। गतसत्रे भाजपाविधायकैः कृतस्य कोलाहलस्य विषये सभापतिः अवदत् यत् केभ्यः भाजपाविधायकेभ्यः सूचनाः प्रेषिताः, येषां उत्तराणि प्राप्तानि। परन्तु एषा विधानसभायाः अन्तः एव कार्यविधि: अस्ति, केवलं विधानसभायाःअन्तः एव भविष्यति।