एनसीईआरटी ई-वाणिज्य-मञ्चैः सह एमओयू-पत्रे हस्ताक्षरम् अकरोत्
शैक्षिकसंशोधनप्रशिक्षणस्य राष्ट्रियपरिषदः-एनसीईआरटी इत्यनया संस्थया देशे सर्वत्र एनसीईआरटीप्रकाशनस्य न्यूनतममूल्येन निर्बाधरूपेण च उपलब्धतां सुनिश्चित्य ई-वाणिज्यमञ्चैः सह एमओयू हस्ताक्षरितम्।
शिक्षामन्त्री धर्मेन्द्रप्रधानः अस्मिन् अवसरे अवदत् यत् एतेन एनसीईआरटी-पाठ्यपुस्तकानि छात्राणां कृते सुलभतया सुलभानि भविष्यन्ति, विशेषतः टीयर-२, टीयर-३ नगरेषु। श्री प्रधानः निजीकम्पनीभिः निष्ठा शिक्षकप्रशिक्षणमॉड्यूलम्, अनुभवात्मकशिक्षणकेन्द्रादिषु उपक्रमेषु बलं दत्तवान्। अनेन शिक्षकाणां क्षमता वर्धते, छात्राणां सशक्तिकरणं च भविष्यति।
एनसीईआरटी ई-वाणिज्य-मञ्चैः सह एमओयू-पत्रे हस्ताक्षरम् अकरोत्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment