आत्मघातीबम्बविस्फोटे तालिबान्सर्वकारस्य शरणार्थीकार्यमन्त्री खलीलरहमानहक्कानीसहिताः अनेके जनाः मृताः
काबुल। अफगानिस्तानराजधानीकाबुलनगरे बुधवासरे आत्मघातीबम्बविस्फोटे तालिबान्सर्वकारस्य शरणार्थीकार्यमन्त्री खलीलरहमानहक्कानीसहिताः अनेके जनाः मृताः। एएमयू टीवी इत्यस्य अनुसारं हक्कानीमहोदयस्य अतिरिक्तं तस्य त्रयः अंगरक्षकाः अपि मन्त्रालयसङ्कुलस्य अन्ते विस्फोटे मृताः। तत्क्षणं कोऽपि विस्फोटस्य उत्तरदायित्वं न स्वीकृतवान् तथा च तालिबान्-सङ्घः अद्यापि एतस्य विषये किमपि वक्तव्यं न दत्तवान् ।
वार्तावाहिन्यानुसारं मन्त्रालयस्य अन्तः एव विस्फोटः जातः, तत्र शरणार्थी-कार्याणां मन्त्री खलील-हक्कानी इत्यस्य मृत्युः अभवत् । वर्षत्रयपूर्वं अफगानिस्तानदेशे तालिबान्-सङ्घस्य सत्तां ग्रहणानन्तरं बम्ब-विस्फोटेषु मृतानां शीर्ष-अधिकारिणां मध्ये हक्कानी-महोदयः अन्यतमः आसीत् । तालिबान् आन्तरिकमन्त्री सिराजुद्दीन हक्कानी इत्यस्य मातुलः हक्कानीमहोदयः २०२१ तमस्य वर्षस्य अगस्तमासे समूहस्य सत्तां प्रत्यागत्य शरणार्थीनां कार्यवाहकमन्त्री नियुक्तः।
आत्मघातीबम्बविस्फोटे तालिबान्सर्वकारस्य शरणार्थीकार्यमन्त्री खलीलरहमानहक्कानीसहिताः अनेके जनाः मृताः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment