उत्तराखण्डः- प्रधानमन्त्रिणा सह मिलित्वा उत्तराखण्डस्य विकासाय आग्रहं कृतवान् मुख्यमन्त्री धामी
मुख्यमन्त्री पुष्करसिंहधामी मंगलवासरे नवदिल्लीनगरे प्रधानमन्त्री मोदी इत्यनेन सह शिष्टाचारमेलनं कृतवान्। मुख्यमन्त्री हरियाणाविधानसभानिर्वाचने ऐतिहासिकविजयाय प्रधानमन्त्रीं अभिनन्दितवान्। सः अवदत् यत् एषः विजयः प्रधानमन्त्रिणः नेतृत्वे सामान्यजनानाम् विश्वासं प्रतिबिम्बयति। मुख्यमन्त्री केदारनाथमन्दिरस्य, बाबाकेदारनाथस्य प्रसादस्य च प्रतिकृतिं प्रधानमन्त्रिणे प्रदत्तवान्। मुख्यमन्त्री उत्तराखण्डस्य विकासे प्रधानमन्त्रिणः निरन्तरमार्गदर्शनस्य सहकार्यस्य च कृते आभारं प्रकटितवान् । मुख्यमन्त्री विशेषज्ञसमित्या-२ अनुशंसितानां २१ जलपरियोजनानां विकासाय निर्माणाय च अनुमतिं दातुं अनुरोधं कृतवान्। सोनप्रयाग-गौरीकुन्द केदारनाथ, गोविन्दघाट-हेमकुन्दसाहब, काठगोदम-नैनीताल इत्येतानि त्रीणि रोपवे परियोजनानि राज्यसर्वकारेण विकासाय संचालनाय च स्थानान्तरयितुं अपि अनुरोधं कृतवान्। मुख्यमन्त्री भारतसर्वकारस्य क्षेत्रीयसंपर्कयोजनायाः अन्तर्गतं देहरादून-गौचर-देहरादून-देहरादून-चीन्यालिसौण्ड-देहरादूनयोः विमानसेवानां पुनः संचालनाय नागरिकविमानमन्त्रालयाय निर्देशं दातुं अपि अनुरोधं कृतवान्। मुख्यमन्त्री उक्तवान् यत् उत्तरकाशीमण्डलस्य चिनियालिसाउण्ड् विमानपट्टिकायां लघुविमानसञ्चालनस्य अनुमतिं प्राप्तुं सम्बन्धितमन्त्रालयं प्रति निर्देशान् याचितवान्।
उत्तराखण्डः-प्रधानमन्त्रिणा सह मिलित्वा उत्तराखण्डस्य विकासाय आग्रहं कृतवान् मुख्यमन्त्री धामी
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment