आश्विन-नवरात्र महोत्सव: चिंतपूर्णीमन्दिरं २४ होरा: उद्घटितं भविष्यति
हिमसंस्कृतवार्ता:- ऊना।
आश्विननवरात्रमेलायां शक्तिपीठाः विविधवर्णस्य पुष्पैः, प्रकाशैः च अलङ्कृताः सन्ति । नवरात्रे मातृदेव्याः विशेषपूजा मन्दिरेषु भविष्यति। एतदतिरिक्तं विशेषव्यञ्जनानि प्रदत्तानि भविष्यन्ति। नवरात्रिमेलापकस्य अवसरे चिंतपूर्णीमन्दिरं २४ होरां यावत् उद्घटितं भविष्यति। राज्यस्य पञ्चसु शक्तिपीठेषु अक्टोबर ३ तः ११ पर्यन्तम् आश्विन नवरात्रि मेलापक: आयोजित: भविष्यति। राज्यस्य पञ्चशक्तिपीठेषु श्री ब्रजेश्वरी देवी, श्रीज्वालामुखी, श्री नयनादेवी, श्री चामुण्डादेवी, श्री चिंतपूर्णी इत्यत्र मातृदेव्याः स्नानं, अलङ्कारं, आरती इत्येतेषां कृते च भिन्नाः समयाः निर्धारिताः सन्ति। आश्विननवरात्रमेलापकस्य अन्तर्गतं भक्तेभ्य: चिंतपूर्णीमंदिरं अहर्निशं उद्घटितं भविष्यति। मन्दिरं अपराह्णे किञ्चित्कालं यावत् मातु: इत्यादीनां अलङ्कारस्य, अर्पणस्य च कृते पिहितं भविष्यति। अर्चक: रविन्द्र छिन्दा उक्तवान् यत् प्रातः ४ वादने देवीस्नानानन्तरं अलंकरणं कृत्वा आरत्या सह देव्याः अर्पणं भविष्यति। तदनन्तरं मध्याह्न १२ वादनतः सायं १२.३० वादनपर्यन्तं मन्दिरं निरुद्धं भविष्यति। तस्मिन् एव काले श्री नयनदेवी मन्दिरं प्रातः १२ तः २ वादनपर्यन्तं निरुद्धं भविष्यति। एतेषु होराद्वये स्नानालङ्कारानन्तरं देव्याः चत्वारि आर्तिक्यानि युगपत् क्रियन्ते।
मन्दिरे पुरोहितः तरुणेशशर्मा उक्तवान् यत् मन्दिरे अपराह्णे १२ तः १२.३० वादनपर्यन्तं सायं च मातुः कृते विशेषार्पणं भविष्यति, यस्मिन् संयाव:, चणक:, पुरिका:, पायसं, शुष्कफलानि, फलानि च अर्पितानि भविष्यन्ति। एतदतिरिक्तं ज्वाला जी मन्दिरं प्रातः ४ वादने उद्घाटितं भविष्यति, रात्रौ भक्तानां पङ्क्तौ अन्तपर्यन्तं उद्घाटितं भविष्यति। मन्दिरस्य अर्चकेन अनिल शर्मा इत्यनेन उक्तं यत् नवरात्रे स्नानं अलंकरणं च कृत्वा प्रातः ४ वादनतः प्रातः ४:३० वादनपर्यन्तं ज्वाला मातु: आरार्तिक्यं भविष्यति। श्री चामुण्डा देवी मन्दिरे नवरात्रे मातु: कृते विशेषार्पण क्रियते। मन्दिरस्य पुरोहितः ओम व्यासः अवदत् यत् आश्विन-अष्टमी नवरात्रे प्रातः ५ वादने मन्दिरं उद्घाट्यते, रात्रौ १० वादनपर्यन्तं पिहितं भविष्यति। पुरोहितः ओम व्यासः अवदत् यत् सायं ४ वादने मातु: पुनः स्नानं भविष्यति तथा च श्रृंगारस्य अनन्तरं सायं ८:१५ वादने मातुः आरती भविष्यति। एतस्मिन् काले शुष्कफलानि फलानि च देव्यै अर्पितानि भविष्यन्ति। श्री ब्रजेश्वरी देवीमन्दिरं नवरात्रे प्रातः ४ वादनतः रात्रौ १० वादनपर्यन्तं उद्घाटितं भविष्यति। अष्टमीदिने रात्रौ २ वादने मन्दिरस्य द्वाराणि उद्घाटितानि भविष्यन्ति।
आश्विन-नवरात्र महोत्सव: चिंतपूर्णीमन्दिरं २४ होरा: उद्घटितं भविष्यति
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment