Shimla News : मलिनावशेषेण पूरिताः चत्वारः विद्यालयाः ७ अगस्तपर्यन्तं पिहिता:।
जलप्रलयग्रस्तजनानाम् कृते निःशुल्कशिक्षाप्रदानस्य घोषणा
हिमसंस्कृतवार्ता: – शिमला।
अतिवृष्टे: आपदा शतशः विद्यालयीयबालानां शिक्षा अपि प्रभावितवती अस्ति। मेघविस्फोटस्य कारणेन जलप्रलयस्य कारणात् समेजस्य, बागीपुलस्य, जाओं इत्यादय विद्यालयेषु मलिनावशेषा: पाषाणाः च पूरिताः सन्ति। उपविभागीयप्रशासनेन एतानन् विद्यालयान् अगस्तमासस्य ७ दिनाङ्कपर्यन्तं पिहितं स्थापयितुम् आदेशाः प्रसारिता:। ज्ञातव्यं यत् बुधवासरे रात्रौ श्रीखण्डमहादेवस्य पर्वतस्थानेषु मेघविस्फोटेन उत्पन्नं जलप्लावनजलं त्रिषु उपनदेषु प्रसृतं जातम्। अस्य कारणात् समेजस्थं वरिष्ठमाध्यमिकविद्यालय:, प्राथमिकविद्यालय:, वरिष्ठमाध्यमिकविद्यालय: बागीपुलं, वरिष्ठमाध्यमिकविद्यालय: जाओं च मलिनावशेषेण पूरिता: सन्ति। जलप्रलयेन समाजविद्यालयभवनं पूर्णतया क्षतिग्रस्तम् अस्ति। एतादृशे सति एते विद्यालया: यावत् कतिपयदिनानि वैकल्पिकव्यवस्था: न भवन्ति तावत् उद्घाटितानि स्थापयितुं न शक्यन्ते। एतत् दृष्ट्वा विद्यालयस्य बालकानां कर्मचारिणां च सुरक्षां सुनिश्चित्य प्रशासनेन एते विद्यालया: अगस्तमासस्य ७ दिनाङ्कपर्यन्तं पिहितं स्थापयितुं निर्णयः कृतः। उपमण्डलाधिकारी निरमण्ड शनिवासरे अधिसूचना प्रसार्य एतान् विद्यालयान् पिधातुम् आदेशं कृतवान्। अधुना यथा एव स्थितिः सामान्या भवति तथा शतशः छात्राणां शिक्षणं सुनिश्चित्य समुचितनिर्णयाः क्रियन्ते। यद्यपि बागीपुलं, जाओं विद्यालयाः जलप्रलयेन पूरिताः सन्ति तथापि भवनस्य क्षतिः न अभवत्। तस्मिन् एव काले प्राथमिकविद्यालयस्य घाटू: इत्यस्य कृते निर्मितस्य सेतो: प्रक्षालनकारणात् विद्यालयस्य बालकानां कृते अत्र गमनं कठिनं जातम्। यदि अत्र शीघ्रमेव आवागमनं न सुनिश्चितं भवति तर्हि प्रशासनं कतिपयदिनानि यावत् तत् पिधातुं शक्नोति। अपरपक्षे एसडीएम निरमण्ड मनमोहनसिंहः अवदत् यत् स्थितिः सामान्या भवति चेत् एव शिक्षणक्रियाः आरभ्यन्ते इति। सः अवदत् यत् घाटो: सेतो: प्रक्षालितस्य कारणेन विद्यालयः च्छिन्नः अस्ति। यदि शीघ्रमेव आवागमनम् न आरभ्यते तर्हि एतत् विद्यालयम् अपि किञ्चित्कालं यावत् पिहितं भवितुम् अर्हति।
प्रशंसनीयम्- जलप्रलयग्रस्तजनानाम् निःशुल्कशिक्षाप्रदानस्य घोषणा
बालशिक्षा न प्रभाविता इति दृष्ट्वा बहवः जनाः सहायताहस्तं प्रसारितवन्तः। रामपुरस्य कमला स्मृतिविद्यालयस्य प्रबन्धनेन जलप्रलयग्रस्तक्षेत्रेषु सम्बद्धानां छात्राणां कृते द्वादशीकक्षापर्यन्तं निःशुल्कशिक्षाप्रदानस्य उपक्रमः कृतः। रामपुरस्य कमला मेमोरियल पब्लिक स्कूलस्य प्रबन्धिका नीना शर्मा प्रभावितजनानाम् सहानुभूतिम् अनुभवति इति उक्तवती। अतः विद्यालयसमित्या सह मिलित्वा १२ कक्षापर्यन्तं प्रभावितजनानाम् कृते वेशभूषा, पुस्तकानि, यत्र विद्यालयस्य बसयानानि गच्छन्ति तेषु क्षेत्रेषु छात्राणां निःशुल्कशिक्षा च प्रदातुं निर्णयं कृतवन्तः। प्रभावितक्षेत्रस्य इच्छुकाः अभिभावकाः ज्यूरी-रामपुरे स्थितं विद्यालयं गत्वा अधिकाधिकं सूचनां प्राप्तुं शक्नुवन्ति।