विगतमासद्वये मुद्राप्रसारः ४.९ प्रतिशतं अभवत् : भारतीयरिजर्ववित्तकोषः
भारतीयरिजर्ववित्तकोषेन उक्तं यत् निवेशस्य प्रबलमागधा, उत्साहीव्यापारः, उपभोक्तृभावनाः, सकारात्मकता च वास्तविकजीडीपीवृद्धिं वर्धयितुं सम्भावना वर्तते। ‘अर्थव्यवस्थायाः स्थितिः’ इति शीर्षकेण आरबीआई इत्यनेन उक्तं यत् विगतमासद्वये ५.१ प्रतिशतं औसतं कृत्वा मार्चमासे उपभोक्तृमूल्यसूचकाङ्काधारितमुद्राप्रसारः ४.९ प्रतिशतं यावत् न्यूनीकृता अस्ति। तत्रापि उक्तं यत् जलवायोः घटनां दृष्ट्वा भूराजनीतिकतनावेन सह मुद्राप्रसारस्य समस्याः दीर्घकालं यावत् वर्धयितुं शक्नुवन्ति, यस्य प्रभावः तैलस्य मूल्येषु अपि दृश्यते।
विगतमासद्वये मुद्राप्रसारः ४.९ प्रतिशतं अभवत् : भारतीयरिजर्ववित्तकोषः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment