MSP-सङ्घस्य युद्धं निरन्तरं भविष्यति; देहल्यां कृषकाणां महापञ्चायते कृषकाणां हुंकारः
दिल्लीनगरस्य रामलीला प्राङ्गणे गुरुवासरे कृषकैः महापंचायतस्य आयोजनं कृतम्। अस्मिन् काले कृषकनेतारः अवदन् यत् एमएसपी-सङ्घस्य युद्धं निरन्तरं भविष्यति। महापञ्चायतकाले वक्तारः केन्द्रसर्वकारे भृशं आक्रमणं कृतवन्तः । भारतीयकिसानसङ्घस्य राष्ट्रियप्रवक्ता राकेशटिकैतः अवदत् यत् २०२१ तमस्य वर्षस्य जनवरी-मासस्य २२ दिनाङ्कात् परं सर्वकारेण कृषकैः सह वार्तालापः न कृतः। देशं पुरतः, माध्यमानां पुरतः अपि सर्वकारः शेते। यदा चर्चा नास्ति तदा किं समाधानं भविष्यति ?
देशे सर्वत्र आन्दोलनानि प्रचलन्ति इति टिकैतः अवदत्। अनेकानि आन्दोलनानि न दृश्यन्ते, यतः यदि कर्णाटके आन्दोलनं वा बिहारे वा आन्दोलनं भवति तर्हि तत् सर्वथा दृश्यमानं न भविष्यति। एते विचारधाराणां आन्दोलनानि सन्ति। कृषकाणां विरुद्धं सर्वकारः यत्किमपि निर्णयं करोति तस्य विरुद्धं आन्दोलनं निरन्तरं भविष्यति। कोऽपि सर्वकारः (राज्यसर्वकारः) भवेत्, कस्य दलस्य सर्वकारः भवतु, तस्य विरुद्धं आन्दोलनं निरन्तरं भविष्यति। अस्माकं कस्यापि दलस्य प्रति आसक्तिः नास्ति। कृषकनेतृभिः महापञ्चायते एमएसपी, ऋणक्षमा च स्वयाचना पुनः उक्ता। कृषकनेतृभिः महापञ्चायते स्पष्टं कृतम् यत् तेषां एमएसपी कृते युद्धं निरन्तरं भविष्यति। कृषकनेता गुरनामसिंह चादुनी हरियाणा कृषिविश्वविद्यालयस्य प्रतिवेदनं उद्धृत्य अवदत् यत् प्रतिवर्षं कृषकेभ्यः २१३७६ रुप्यकाणां ऋणं भवति।
२००० तः २०१५ पर्यन्तं कृषकाणां सस्यानां कृते एमएसपी इत्यस्मात् ४५ लक्षकोटिरूप्यकाणि न्यूनानि प्राप्तानि । अधुना हरियाणा-पञ्जाबयोः युवकाः स्वभूमिं विक्रीय विदेशं गच्छन्ति। वयं देशस्य उद्धाराय युद्धं कुर्मः। वयं धनिकतां प्राप्तुं जीवितुं संघर्षं कुर्मः। एमएसपी प्राप्य वयं अरबपतिः न भविष्यामः। अस्माकं युद्धं विना अन्यः विकल्पः नास्ति। यदा वयं युद्धं कुर्मः तदा अस्माकं उपरि अश्रुवायुः प्रक्षिप्तः भवति, गोलिकाः प्रक्षिप्ताः भवन्ति। यदि सर्वकारः स्वयमेव सुधारं न करोति तर्हि तस्य भारं सर्वकारेण वहितव्यं भविष्यति। अग्रिमः आन्दोलनः सर्वत्र भविष्यति।