उपलब्धि सर्वेक्षणम् : हिमाचले छात्राणां हिन्द्या:, गणितस्य एवं विज्ञानस्य ज्ञानस्य भविष्यति परीक्षणम्
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
हिन्दी-गणित-विज्ञान-विषयाणां ज्ञानस्य परीक्षणाय राज्यस्य 2,000 विद्यालयेषु राज्य-स्तरीय-उपलब्धि- सर्वेक्षणम् क्रियते। द्वितीय-चतुर्थ-सप्तम-नवम-वर्गस्य ४५ सहस्राणां छात्राणां मूल्याङ्कनं टेब्-माध्यमेन भविष्यति । एतत् सर्वेक्षणं राज्यस्य सर्वेषु मण्डलेषु विद्यालयानां चयनं कृत्वा १२ फरवरीतः ९ मार्चपर्यन्तं भविष्यति। राष्ट्रिय श-उपलब्धिसर्वक्षणे हिमाचलस्य कार्यप्रदर्शनस्य उन्नयनार्थं प्रयत्नरूपेण एनसीईआरटीद्वारा एतत् प्रदर्शनं आयोजितम् अस्ति। सर्वेक्षणं समग्रशिक्षा-अभियानस्य राज्य परियोजना निदेशालयेन क्रियते। मूल्याङ्कनं टैब्लेट् इत्यत्र भविष्यति, यस्य समर्थनं समग्रशिक्षायाः प्रौद्योगिकीसहभागिताया: कन्वेजीनियस् इन्साइट्स् इत्यस्य समर्थनेन भविष्यति। अस्मिन् मूल्याङ्कने प्रायः ४५,००० छात्राणां मूल्याङ्कनं भविष्यति।
सर्वेक्षणस्य उद्देश्यं एतासु कक्षासु छात्राणां वर्तमानशिक्षणस्तरस्य विश्लेषणार्थं निदानात्मकमूल्यांकनरूपेण कार्यं कर्तुं तथा च विवरणानां आधारेण उन्नयनं प्रति विशेषतया केन्द्रीकृता शिक्षणयोजना कल्पयितुं च अस्ति। प्राप्तानां विवरणानां आधारेण राज्यं विद्यालयेभ्यः विकासार्थं अनुकूलितशिक्षणप्रथाः प्रदास्यति तथा च अभ्यासप्रश्नकोषान् प्रदास्यति तथा च देशे सर्वत्र शिक्षणस्तरं अवगन्तुं एनसीईआरटीद्वारा क्रियमाणे राष्ट्रियोप्लब्धिसर्वेक्षणे तेषां प्रदर्शनं उन्नयितुं उद्दिश्यते। सर्वेक्षणस्य संचालनं राज्ये मूल्याङ्कनस्य शिक्षणप्रथानां च उन्नयनार्थं प्रचलति STARS कार्यक्रमे समग्रशिक्षा हिमाचलप्रदेशस्य बृहत्तरस्य दृष्टिकोणस्य भागः अस्ति।
उपलब्धि सर्वेक्षणम् : हिमाचले छात्राणां हिन्द्या:, गणितस्य एवं विज्ञानस्य ज्ञानस्य भविष्यति परीक्षणम्
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग
ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001
संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Leave a comment
Leave a comment