उत्तरप्रदेशसर्वकारः अयोध्यां जगद्विख्यातनगरीं निर्मातुम् अष्टसप्तत्यधिकशतासु परियोजनासु पञ्चाब्जाधिकत्रिनिखर्वतः अपि अधिकानि रुप्यकानि व्ययीकरोति योगीसर्वकारेण रामनगरीं समर्था अयोध्या कर्तुं संकल्पः कृतः आसीत् । अस्याः अवधारणायाः अन्तर्गतं अयोध्यां स्वनिर्भरं कर्तुं कार्यं क्रियते। 2014 तमे वर्षे केन्द्रे नरेन्द्रमोदीनेतृत्वेन सर्वकारस्य, 2017 तमे वर्षे उत्तरप्रदेशे योगीसर्वकारस्य आगमनात् आरभ्य 2017 तमे वर्षे विकासाय प्रारुपम् आकर्षयित्वा मिशनमोड् इत्यनया प्रक्रियया कार्यम् आरब्धम्। अस्मिन् कालखण्डे ३०.५ सहस्रकोटिरूप्यकाणां १७८ परियोजनानां माध्यमेन अयोध्या विश्वस्य भव्यं सुन्दरतमं च नगरं विकसितुं संकल्पः अभवत् । इदानीं एषः संकल्पः फलं प्राप्नोति । योगी आदित्यनाथः मुख्याधिकारी भूत्वा अयोध्यायाः पुनर्स्थापनार्थं ८ अवधारणानां आधारेण कार्यं कर्तुं अधिकारिभ्यः निर्देशं दत्तवान् आसीत् । एतासु अष्टसु अवधारणासु सांस्कृतिकायोध्या, सक्षमा अयोध्या, आधुनिकी अयोध्या, सुलभा अयोध्या, सुरम्या अयोध्या, भावनात्मिका अयोध्या, स्वच्छा अयोध्या, आयुष्माना अयोध्या च अन्तर्भवन्ति। सांस्कृतिक-अयोध्यायाः अवधारणायाः माध्यमेन योगी-सर्वकारेण अयोध्या-नगरस्य भारतस्य सांस्कृतिकराजधानीरूपेण विकासाय कार्यं कृतम् । अस्य अन्तर्गतं अयोध्यायां मठानां, मन्दिराणां, आश्रमाणां च भव्यं रूपं दातुं आरभ्य भव्यनगरद्वाराणां, मन्दिरसङ्ग्रहालयस्य च निर्माणपर्यन्तं विविधानि कार्याणि क्रियन्ते एतदतिरिक्तं योगीसर्वकारेण रामनगरीं समर्थां अयोध्यां कर्तुं संकल्पः कृतः आसीत् । अस्याः अवधारणायाः अन्तर्गतं अयोध्यां स्वावलम्बनं कर्तुं कार्यं क्रियते । एतेन पर्यटन-धर्म-सांस्कृतिक-क्रियाकलापयोः माध्यमेन बृहत्-प्रमाणेन वृत्यावसराणां सृजनं भविष्यति ।
अयोध्यायां राममन्दिरस्य उद्घाटनमनुदिश्य अत्र आगच्छन्तानाम् पर्यटकानाम् संख्या वर्धमाना अस्ति। अत्र रामललायाः दर्शनार्थं बहुसंख्यया रामभक्ताः आगमिष्यन्ति। एतत् मनसि कृत्वा अयोध्यायां अन्तर्राष्ट्रीयविमानस्थानकस्य निर्माणं क्रियते । एतदतिरिक्तं अयोध्याधामरेलस्थानकस्य कायाकल्पं कृत्वा अथवा सरयूं अन्तर्देशीयजलमार्गेण सह संयोजयित्वा अयोध्यानगरं सर्वप्रकारेण सुलभं कर्तुं सर्वकारः प्रयतते। योगीसर्वकारस्य केन्द्रं अयोध्यां सुन्दरतमं नगरं कर्तुं वर्तते। अस्य अधः अयोध्यायाः विविधाः तडागाः, प्राचीनसरोवराणां च उद्धारकार्यमस्ति। तत्सह, पुरातन-उद्यानानां कायाकल्पः, नूतन-उद्यानानां निर्माणम् अपि द्रुतगत्या प्रचलति ।